SearchBrowseAboutContactDonate
Page Preview
Page 40
Loading...
Download File
Download File
Page Text
________________ श्रीदेवसेनविरचितो अत्युत्तमसंहनन उत्तमपुरुषः कुलगतः सन् । मोक्षस्य भवति योग्यो निर्ग्रन्थो धृतजिनलिंगः ॥ गिहलिंगे वटुंतो गिहत्थवावारगहियतियजोओ। अट्टरउद्दारूढो मोक्खं ण लहेइ कुलजो वि ॥ १०० ॥ गृहस्थलिंगे वर्तमानः गृहस्थव्यापारगृहीतत्रियोगः । आर्तरौद्रारुढ: मोक्षं न लभते कुलजोऽपि । बज्झब्भंतरगंथे वट्टतो इंदियत्थपरिकलिओ। जइ वि हु दंसणवंतो तहा वि ण सिज्झेइ तम्मि भवे ॥१०॥ बाह्याभ्यन्तरग्रन्थे वर्तमानः इन्द्रियार्थपरिकलितः । यद्यपि हि दर्शनवान् तथापि न सिद्धयति तस्मिन् भवे ॥ जइ गिहवंतो सिज्झइ अगहियणिग्गंथलिंगसग्गंथो। तो किं सो तित्थयरो णिसंगो तवइ एगागी ॥ १०२ ॥ __ यदि गृहवान् सिद्धयति अगृहीतनिर्ग्रन्थलिंगसग्रन्थः । __ तर्हि किं स तीर्थकरो नि:संगस्तपति एकाकी ॥ केवलभुत्ती अरुहे कहिया जा सेवडेण तहिं तेण । सा णत्थि तस्स पूर्ण णिहयमणोपरमजोईणं ॥१०३ ॥ कवलभुक्तिः अर्हति कथिता या श्वेतपटेन तस्मिन् तेन । सा नास्ति तस्य नूनं निहतमनःपरमयोगिनः ॥ गुत्तित्तयर्जुत्तस्स य इंदियवावाररहियचित्तस्स । भाविंदियमुक्खस्स य जीवस्स य णिचलं झाणं ॥ १०४॥ गुप्तित्रययुक्तस्य च इंद्रियव्यापाररहितचित्तस्म । भावेन्द्रियमुख्यस्य च जीवस्य निश्चलं ध्यानं ॥ १ एयाई ख। २ केवलिभुत्ति अरुहो ख। ३ जं ख। ४ गु. क.। ५ क ख । चेतनालक्षणस्य । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003153
Book TitleBhav Sangrahadi
Original Sutra AuthorN/A
AuthorPannalal Soni
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages328
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Metaphysics, & Philosophy
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy