SearchBrowseAboutContactDonate
Page Preview
Page 38
Loading...
Download File
Download File
Page Text
________________ २६ श्रीदेवसेनविरचितो गृहे गृहे भिक्षां पात्रं गृहीत्वा याचते किं सः। किं तस्य रत्नवृष्टिः गृहे गृहे निपतिता तत्र ।। ण हु एवं जं उत्तं संसयमिच्छत्तरसियचित्तेण । णिग्गंथमोक्खमग्गो किंचणबहिरंतणचएण ॥ ९१ ॥ न हि एवं यदुक्तं संशयमिथ्यात्वरसिकचित्तेन । निर्ग्रन्थमोक्षमार्गः किंचनबाह्यान्तस्त्यक्तेन ।। जइ तप्पइ उग्गतवं मासे मासे च पारणं कुणइ । तह वि ण सिज्झइ इत्थी कुच्छियलिंगस्स दोसेण ॥ ९२ ।। यदि तप्यते उग्रतपः मासे मासे च पारणं करोति । तथापि न सिद्धयति स्त्री कुत्सितलिंगस्य दोषेण ।। मायापमायपउरा पडिमासं तेसु होइ पक्खलणं । णिचं जोणिस्साओ दारई णत्थि चित्तस्स ॥ ९३॥ मायाप्रमादप्रचुराः प्रतिमासं तासु भवति प्रस्खलनं । नित्यं योनिस्रावः दाढय ? नास्ति चित्तस्य ।। सुहमापज्जत्ताणं मणुआणं जोणिणाहिकक्खेसु । उप्पत्ती होइ सया अण्णेसु य तणुपएसेसे ॥ ९४ ॥ सूक्ष्मापर्याप्तानां मनुष्याणां योनिनाभिकक्षेषु । उत्पत्तिर्भवति सदा अन्येषु च तनुप्रदेशेषु ॥ १ तवेप्पइ क । २ अस्मादग्रे अयं पाठः ख-पुस्तके । उक्तं च पंचसंग्रहटीकायां गतिमार्गणायां अपर्याप्ता नराः कदाचिद्भवन्ति कदाचितेऽपर्याप्ता नराश्व संम्मूर्मिलनस्ने मनुष्या-गृहान्ने नेतरे, ते न चक्रवर्तिबलदेववासुदेवादीनां स्त्रीणां कक्षोपस्थान्तरादिदेशेषूत्पद्यन्ते । उक्तं च Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003153
Book TitleBhav Sangrahadi
Original Sutra AuthorN/A
AuthorPannalal Soni
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages328
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Metaphysics, & Philosophy
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy