SearchBrowseAboutContactDonate
Page Preview
Page 29
Loading...
Download File
Download File
Page Text
________________ भावसंग्रहः । सुरही लोयस्सग्गे वक्खाणइ एस देवि पच्चक्खा । सव्वे देवा अंगे इमिऐ णिवसंति नियमेण ॥ ५२ ॥ सुरभि: लोकस्याग्रे कथ्यते एषा देवी प्रत्यक्षा | सर्वे देवा अंगे अस्या निवसन्ति नियमेन ॥ पुणरवि गोसवजणे मंसं भक्खंति सा वि मारिता । तस्सेव वर्ण फुडं ण मारिया होंति ते देवा ॥ ५३ ॥ पुनरपि गवोत्सवयज्ञे मांसं भक्षयन्ति तामपि मारयित्वा । तस्या एव वधेन स्फुटं न मारिता भवन्ति ते देवाः || सोत्तिय व्व्वुढा मंसं भक्खति रमेहि महिलाओ । अपवित्ताई असुद्धा देहच्छिद्दोई वंदति ॥ ५४ ॥ श्रोत्रिया गर्वोत्कटा मांसं भक्षयन्ति रमन्ते महिलाः । अपवित्राणि अशुद्धानि देहच्छिद्राणि वन्दन्ते ॥ सो सोत्तिओ भणिज्ज णारीकडिसोच वज्जिओ जेण । जो तु रमणासत्तो ण सोत्तियो सो जडो होई ।। ५५ ।। स श्रोत्रियो भण्यते नारीकटिस्रोतो वर्जितं येन । यस्तु रमणासक्तो न श्रोत्रियः स जडो भवति ॥ अहवा पसिद्धवयणं सोत्तं णारीण सेवए जेण । मुत्तप्पवहणदारं सोत्तियओ तेण सो उत्तो ॥ ५६ ॥ अथवा प्रसिद्धवचनं स्रोतो नारीणां सेव्यते येन । मूत्रप्रवाहद्वारं श्रोत्रियः तेन स उक्तः ॥ इय विवरीयं उत्तं मिच्छतं पावकारणं विसमं । ते पत्तो जीवो णरयगई जाइ नियमेण ॥ ५७ ॥ १ इमाइ ख । सप्तम्यामुभयमेव साधु | २ वहणेण ख, वहएण क । ३ रमंति । ४ गोयोनीः । ५ सोतु ख, सुतु. क । कटिस्रोतः- योनिच्छिद्रं । भा०-२ Jain Education International १७ For Private & Personal Use Only www.jainelibrary.org
SR No.003153
Book TitleBhav Sangrahadi
Original Sutra AuthorN/A
AuthorPannalal Soni
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages328
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Metaphysics, & Philosophy
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy