SearchBrowseAboutContactDonate
Page Preview
Page 161
Loading...
Download File
Download File
Page Text
________________ श्रीमद्वामदेवपण्डितविरचितो भावसंग्रहः । श्रीमद्वीरं जिनाधीशं मुक्तीशं त्रिदशार्चितम् । नत्वा भव्यप्रबोधाय वक्ष्येऽहं भावसंग्रहम् ॥ १ ॥ भावा जीवपरीणामा जीवा भेदद्वयाश्रिताः । मुक्ताः संसारिणस्तत्र मुक्ताः सिद्धा निरत्ययाः ।। २ ।। कर्माष्टकविनिर्मुक्ता गुणाष्टकविराजिताः । लोकाग्रवासिनो नित्या धौव्योत्पत्तिव्ययान्विताः ॥ ३ ॥ ये च संसारिणो जीवाश्चतुर्गतिषु संततम् । शुभाशुभपरीणामैर्भ्रमन्ति कर्मपाकतः ॥ ४ ॥ शुभभावाश्रयात्पुण्यं पापं त्वशुभभावतः । ज्ञात्वैवं सुमते ! तद्धि यच्छेयस्तं समाश्रय ॥ ५ ॥ भावास्ते पंचधा प्रोक्ताः शुभाशुभगतिप्रदाः । संसारवर्तिजीवानां जिनेन्द्रैर्ध्वस्तकल्मषैः ॥ ६॥ आद्योपशमो भावः क्षायिको मिश्रसंज्ञकः । भावोऽस्यौदायिकस्तुर्यः पंचमः पारिणामिकः ॥ ७ ॥ स्यात्कर्मोपशमे पूर्वः क्षायिकः कर्मणां क्षये । क्षायोपशमिको भावः क्षयोपशमसंभवः ॥ ८ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003153
Book TitleBhav Sangrahadi
Original Sutra AuthorN/A
AuthorPannalal Soni
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages328
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Metaphysics, & Philosophy
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy