SearchBrowseAboutContactDonate
Page Preview
Page 147
Loading...
Download File
Download File
Page Text
________________ भावसंग्रहः। एदम्हि गुणटाणे अंत्थि आवासयाण परीहारो। झार्णमणम्मि थिरत्तं णिरंतरं अत्थि तं जम्हा ॥६४०॥ एतस्मिन् गुणस्थाने अस्ति आवश्यकानां परिहारः । ध्यानमनसि स्थिरत्वं निरन्तरं अस्ति तद्यस्मात् ॥ सत्तमयं गुणठाणं कहियं अपमत्तणामसंजुत्तं । एत्तो अपुव्वणामं बुच्छामि जहाणुपुबीए ।। ६४१॥ सप्तमकं गुणस्थानं कथितं अप्रमत्तनामसंयुक्तं । इतोऽपूर्वनाम वक्ष्यामि यथानुपूर्व्या ।। इत्यप्रमत्तगुणस्थानं सप्तमम् । तं दुब्भेयपउत्तं खवयं उवसामियं च णायव्यं । खवए खवओ भावो उवसमए होइ उपसमओ ॥ ६४२ ॥ तद्विभेदप्रोक्तं क्षपकमुपशमकं च ज्ञातव्यं । क्षपके क्षपको भाव उपशमके भवति उपशमकः ॥ खवएसु उवसमेसु य अउव्वणामेसु हवइ तिपयारं । सुकज्झाणं णियमा पुहुत्तसवियकसवियारं ॥ ६४३॥ १ अस्थि ण आवासयाण. क. । २ झाणम्मि अइथिरतं ख. । ३ णत्थि. क. । ४ अस्मादग्रेऽयं पाठः ख-पुस्तके। उक्तं च--- श्रुते चिन्ता वितर्कः स्याद्वीचारः संक्रमो मतः। पृथक्त्वं स्यादनेकत्वं भवत्येतत्रयात्मकं ॥ १ ॥ तद्यथा द्रव्याद्व्यान्तरं याति गुणाद्गु गान्तरं व्रजेत् ॥ पर्यायादन्यपर्यायं सपृथक्त्वं भव यतः ॥ २ ॥ सुशुद्धात्मानुभूत्यात्मा भादश्रुतावलम्बनात् । अन्तर्जल्पो वितर्कः स्याद्यस्मिस्तु सवितर्कजं ॥३॥ अर्थादर्थान्तरे शब्दाच्छब्दान्तरे च संक्रमः। योगायोगान्तरे यत्र सवीचारं तदुच्यते ॥ ४ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003153
Book TitleBhav Sangrahadi
Original Sutra AuthorN/A
AuthorPannalal Soni
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages328
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Metaphysics, & Philosophy
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy