SearchBrowseAboutContactDonate
Page Preview
Page 143
Loading...
Download File
Download File
Page Text
________________ भावसंग्रहः । देहत्थो झाsts देहस्संबंधविरहिओ णिचं | णिम्मलतेय फुरंतो गयणयले सूरविंवेव ।। ६२१ ॥ देहस्थो ध्यायते देहसम्बन्धविरहितो नित्यं । निर्मलतेजसा स्फुरन् गगनतले सूर्यबिम्ब इव ॥ जीauratपचयं पुरिसायारं हि मिययदेहत्थं । अमलगुणं झायंतं झाणं पिंडत्थअहिहाणं ।। ६२२ ॥ जीव प्रदेशप्रचयं पुरुषाकारं हि निजदेहस्थं । अमलगुणं ध्यायन् ध्यानं पिण्डस्थाभिधानं || पिंडेंस्थम् । जारिसओ देहत्थो झाइज्जइ देहबाहिरे तह य ! अप्पा सुद्धसहावो तं रूवत्थं फुडं झाणं ।। ६२३॥ यादृशो देहस्थो ध्यायते देहबाये तथा च । आत्मा शुद्धस्वभावस्तद्रूपस्थं स्फुटं ध्यानं ॥ रुवत्थं पुण दुविहं समयं तह परगयं च णायव्त्रं । तं परrयं भणिज्ज झाइज्जइ जत्थ पंचपरमेही ।। ६२४ ॥ रूपस्थं पुनः द्विविधं स्वगतं तथा परगतं च ज्ञातव्यं । तत्परगतं भण्यते व्यायते यत्र पंचपरमेष्ठी ॥ समयं तं वत्थं झाइज्जह जत्थ अप्पणी अप्पा | णियदेहस्सा बहित्यो फुरंत रवितेयसंकासो ।। ६२५ ।। स्वगतं तु रूपस्थं ध्यायते यत्र आत्मना आत्मा । निजदेहाद्बहिस्थः स्फुरद्रवितेजः संकाशः ॥ १ ध्यायतीति क्रियाध्याहारः । २ पाठोऽयं क पुस्तके नास्ति । Jain Education International १३१ For Private & Personal Use Only www.jainelibrary.org
SR No.003153
Book TitleBhav Sangrahadi
Original Sutra AuthorN/A
AuthorPannalal Soni
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages328
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Metaphysics, & Philosophy
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy