SearchBrowseAboutContactDonate
Page Preview
Page 142
Loading...
Download File
Download File
Page Text
________________ १३० श्रीदेवसेनविरचितो झाया पुण झाणं ज्ञेयं तह हवड़ फलं च तस्सेव । एए उअहियारा णायव्वा होंति नियमेण ॥ ६१६ ॥ ध्याता पुनर्थ्यानं ध्येयं तथा भवति फलं च तस्यैव । एते चतुरधिकारा ज्ञातव्या भवन्ति नियमेन ॥ आहारासणणिद्दा विजओ तह इंदियाण पंचहे । वावसपरिहाणं कोहाईणं कसायाणं ।। ६१७ ॥ आहारासननिद्राणां विजयस्तथा इन्द्रियाणां पंचानां । द्वाविंशतिपरीषहानां क्रोधादीनां कषायाणां ॥ णिंस्संगो णिम्मोहो णिग्गयवा वारकरणसुत्तड्डो । टिकाओ थिरचित्तो एरिसओ होइ झायारो ॥ ६१८ ॥ निःसंगो निर्मोहो निर्गतव्यापारकरणसूत्राढ्यः । दृढकाय: स्थिरचित्त एतादृशो भवति ध्याता ॥ ध्याती । चित्तणिरोहे झाणं चउविहभेयं च तं मुणेयव्वं । पिंडत्थं च पयत्थं रूवत्थं रूववज्जियं चैव ॥ ६१९ ।। चित्तनिरोधे ध्यानं चतुर्विधभेदं च तन्मन्तव्यं । पिण्डस्थं च पदस्थं रूपस्थं रूपवर्जितं चैव ॥ पिंडो gas देहो तस्स मज्झडिओ हु णियअप्पा | झज्जर अमुद्ध विष्फुरिओ सेयकिरणहो ।। ६२० ।। पिण्ड उच्यते देहस्तस्य मध्यस्थितो हि निजात्मा । ध्यायते अतिशुद्धो विस्फुरितः सितकिरणस्थः ॥ १ परीसह ख. । २ इदं गाथासूत्रं क पुस्तके नास्ति, प्रकरणानुसारित्वादवश्यभाव्यत्वादत्र ख- पुस्तकसंयोजितं । ३ पाठोऽयं क - पुस्तके नास्ति । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003153
Book TitleBhav Sangrahadi
Original Sutra AuthorN/A
AuthorPannalal Soni
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages328
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Metaphysics, & Philosophy
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy