SearchBrowseAboutContactDonate
Page Preview
Page 131
Loading...
Download File
Download File
Page Text
________________ भावसंग्रहः लहिऊण संपया जो देइ ण दाणाई मोहसंछण्णो । सो अप्पाणं अप्पे वंचेइ य पत्थि संदेहो ।। ५५७ ।। लब्ध्वा सम्पत् यो ददाति न दानादि मोहसंछन्नः । स आत्मानं आत्मना बंवयति च नास्ति सन्देहः ॥ ण य देइ णेये झुंजइ अत्थं णिखणेई लोहसंछण्णो । सो तणकयपुरिसो इव रक्खइ सस्सं परस्सत्थे ॥ ५५८ ॥ न च ददाति नैव भुक्तेऽथै निक्षिपति लोभसंच्छन्नः । स तृणकृतपुरुष इव रक्षति सस्यं परस्यार्थे ।। किविणेण संचयधणं ण होइ उवयारियं जहा तस्स । महुयरि इव संचियमहु हरंति अण्णे सपाणेहिं ॥ ५५९ ॥ कृपणेन संचितवनं न भवति उपकारकं यथा तस्य । मधुकरीव संचितमधु हरन्ति अन्धे सप्राणैः ।। कस्स थिरा इह लच्छी कस्स थिरं जुम्वणं धणं जीवं । इय मुणिऊण सुपुरिसा दिति सुपत्तेसु दाणाई ॥ ५६०॥ कस्य स्थिरेह लक्ष्मी: कस्य स्थिरं यौवनं धनं जीवितं । इति ज्ञात्वा सुपुरुषा ददति सुपात्रेषु दानानि । दुक्खेण लहइ वित्तं वित्ते लढे वि दुल्लहं चित्तं । लद्धे चित्ते वित्ते सुदुल्लहो पत्तलंभो य ॥ ५६१ ॥ दुःखेन लभते वित्तं वित्ते लब्धेऽपि दुर्लभं चित्तं । लब्धे चित्ते वित्ते सुदुर्लभः पात्रलाभश्च ।। चित्तं वित्तं पतं तिणिण वि पावेइ कह वि जइ पुरिसो। तो ण लहइ अणुकूलं सयणं पुतं कलत्तं च ५६२ ॥ १ अप्पणं चि य. ख. । २ णय सई भुंजह क. । ३ रक्खेइ, ख.। ४ जोवणं Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003153
Book TitleBhav Sangrahadi
Original Sutra AuthorN/A
AuthorPannalal Soni
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages328
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Metaphysics, & Philosophy
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy