SearchBrowseAboutContactDonate
Page Preview
Page 116
Loading...
Download File
Download File
Page Text
________________ श्रीदेवसेनविरचितो सिलारसागुरुमिश्रितनिर्गतधूपः बहलधूनैः । धूपयेद्यः जिनचरणेषु लभते शुभवर्तनं त्रिजगति ॥ पक्केहि रसडुसुमुज्जलेहिं जिणचरणपुरओप्पविएहिं । णाणाफलेहिं पावइ पुरिसो हियइच्छयं सुफलं ॥ ४७७ ।। पक्के रसाढयैः समुज्वलै: जिनवरचरणपुरतउपयुक्तैः । नानाफलैः प्राप्नोति पुरुषः हृदयेप्सितं सुफलं ।। इय अमेयअञ्चण काऊ पुण जवह मूलविज्जा य । जा जत्थ जहाउत्ता सयं च अट्टोत्तरं जावा ॥ ४७८ ॥ इत्यष्टभेदार्चनं कृत्वा पुनः जपेत् मूलविद्यां च । यां यत्र यथोक्तां शतं चाष्टोत्तरं जापं ।। किच्चा काउस्सग्गं देवं झाएह समवसरणत्थं । लद्धपाडिहेरं णवकेवललद्धिसंपुणं ॥ ४७९ ॥ कृत्वा कायोत्सर्ग देवं ध्यायेत् समशरणस्थं । लब्धाष्टप्रातिहार्य नवकेवललब्धिसम्पूर्ण ॥ णहचउघाइकम्मं केवलणाणेण मुणियतियलोयं । परमेही अरिहंतं परमप्पं परमझाणत्थं ॥ ४८० ।। नष्टचतुर्घातिकर्माणं केवलज्ञानेन ज्ञातत्रिलोकं । परमेष्ठिनमर्हन्तं परमात्मानं परमध्यानस्थं ॥ झाणं झाऊण पुणो मज्झाणियवंदणेत्थ काऊणं । उपसंहरिय विसजउ जे पुव्वावाहिया देवा ॥४८१ ।। ध्याने ध्यात्वा पुनः मध्यान्हिकवन्दनामत्र कृत्वा । उपसंहृत्य विसर्जयेत्यान् पर्वमाहूतान् देवान् ।। १ घण ख. चउट्ठ क । २ वंदणं च ख. । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003153
Book TitleBhav Sangrahadi
Original Sutra AuthorN/A
AuthorPannalal Soni
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages328
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Metaphysics, & Philosophy
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy