SearchBrowseAboutContactDonate
Page Preview
Page 115
Loading...
Download File
Download File
Page Text
________________ भावसंग्रहः १०३ चंदणसुअंधलेओ जिणवरचलणेसु जो कुणइ भविओ। लहइ तणू विकिरियं सहावसुयंधयं अमलं ॥ ४७१ ॥ चन्दनसुगन्धलेपं जिनवरचरणेषु यः करोति भव्यः । लभते तनुं वैक्रियिक स्वभावसुगन्धकं अमलं ॥ पुण्णाणं पुजेहि य अक्खयपुंजेहि देवपयपुरओ । लब्भंति णवणिहाणे सुक्खए चकवहितं ।। ४७२ ।। पुणेः पूजयेच्च अक्षतपुंजैः देवपदपुरतः ।। लभ्यन्ते नवनिधानानि स्वक्षयानि चक्रवर्तित्वं ।। अलिचुंबिएहिं पुज्जइ जिणपयकमलं च जाइमल्लीहिं । सो हवइ सुरवरिंदो रमेइ सुरतरुवरवणेहिं ॥ ४७३ ॥ अलिचुम्बितैः पूजयति जिनपदकमलं च जातिमल्लिकैः । स भवति सुरवरेन्द्रः रमते सुरतरुवरवनेषु ।। दहिखीरसप्पिसंभवउत्तमचरुएहिं पुजए जो हु । जिणवरपायपओरुह सो पावइ उत्तमे भोए ॥ ४७४ ।। दधिक्षीरसर्पिःसंभवोत्तमचरुकैः पूजयेत् यो हि । जिनवरपादपयोरुहं स प्राप्नोति उत्तमान् भोगान् ।। कप्पूरतेल्लपयलियमंदमरुपहयणडियदीवहिं। पुज्जइ जिणपयपोमं ससिसूरविसमत[लहई ॥ ४७५ ॥ कर्पूरतेलप्रज्वलितमन्दमरुत्प्रहतनटितदीपैः । पूजयति जिनपदपद्मं शशिसूर्यसमतनुं लभते ॥ सिल्लारसअर्यरुमीसियणिग्गयधूवेहिं बहलधूमेहिं । धृवइ जो जिणचरणेसु लहइ सुहेवत्तणं तिजए ॥ ४७६ ।। १ नवनिहागे ख । २ पुण अक्खये ख.। ३ जिमपयनुलं ख । ४ सिल्हार सगुरु. ख । ५ सुहवत्तणं तिजाइ ख, सुहवस्तुणं तिजएगं क Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003153
Book TitleBhav Sangrahadi
Original Sutra AuthorN/A
AuthorPannalal Soni
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages328
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Metaphysics, & Philosophy
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy