________________
प्रायश्चित्तसंग्रहेबङ्गुम्मि अंतराए मुहम्मि दिटुम्मि भायणे य तहा। णिसुयम्मि होइ सुद्धी दोणि दिवड्डेगखमणाई ॥ ३३५ ॥
बृहति अन्तराये मुखे दृष्टे भाजने च तथा ।
निश्रुते भवति शुद्धिः द्वे द्वय(कक्षमणनि ।। काघालिय अण्णपाणे भुत्ते तण्णारिसेवणे य तहा। साभोगे छहतियं णाभोगे एगकलाणं ॥ ४३६ ॥
कापालिकम्यानपाने भुक्ते तन्नारीसेवने च तथा ।
साभोगे षष्ठत्रिकं अनाभोगे एककल्याणं ॥ गोसिंगघावंदीगिहरोधोलंवणादिमदए । छेत्तेसु त्तह य देहचणाम किमिपसु पडिएसु ॥ ३३७ ॥
गोसिंगघातवन्दिगहरोधालम्बनादिमृतेषु । ?
क्षेत्रेषु तथा च देहे क्रमिषु पतितेषु ॥ कारुगगिहण्णपाणंगणासु भुत्तासु छन्नउत्थाई । कारुगपत्तेसु पुणो भुत्ते पंचेव उबवासा ॥ ३३८ ।,
कारुकगृहान्नपानाङ्गनासु भुक्ता पट्चतुर्थानि ।
कारुकपात्रेषु पुनः भुक्ते पंचैव उपवासाः ॥ चंडालअण्णपाणे भुत्ते सोलस हवंति उबवासा । चंडालाणं पत्ते भुत्ते अहेव उववासा ॥ ३३९ ॥
चण्डालान्नपाने भुक्ते पोडशा भवन्ति उपवासाः । चण्डालानां पात्रे भुक्ते अष्टैव उपवासाः ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org