SearchBrowseAboutContactDonate
Page Preview
Page 69
Loading...
Download File
Download File
Page Text
________________ छेदपिण्डम् । ५३ पार्श्वस्थादिभिः समं आचरन् स्वकप्रमादेन । षण्मासाभ्यन्तरतो यदि तद्दोषान् निषेवते सः ॥ तो से तवसा सुद्धी छम्मासेहिं परं तु कायव्वा । तं पव्वज्जाछेदो गुरुमूलमुवागयस्स पुणो ॥ २४९ ॥ तर्हि तस्य तपसा शुद्धिः षण्मासैः परं तु कर्तव्या । तत्प्रव्रज्याछेदो गुरुमूलमुपागतस्य पुनः ॥ कलह काऊण खमावणमकाऊण एगदिविस रिसी। जदि वसदि णियगणे तस्स पंचदिवसियतवछेदो ॥२५०॥ कलहं कृत्वा क्षमापनं अकृत्वा एकदिवसं ऋषिः । यदि वसति निजगणे तस्य पंचदैवसिकतपश्छेदः ॥ पलायरियस्स दिणाण दस आयरियस्स पण्णरसदिवसा। छिज्जति परगणगरास्स पुण दसपण्णरसवीसदिणा ।। २५१ ॥ एलाचार्यस्य दिनानां दशाचार्यस्य पंचदशदिवमानि । छिद्यन्ते परगणगतस्य पुनः दशपंचदशविंशतिदिनानि ॥ एवं जेत्तियदिवसा अखमावितो सगण परगणे वा। अत्थंति ततो तेत्तिशदिवसगुणो ताण तवछेदो ॥ २५२॥ एवं यावदिवसानि अक्षमापयन् स्वगणे परगणे वा । तिष्ठन्ति ततः तावदिवसगुणः तेषां तपश्छेदः ।। __ छेदो-इति च्छेदः । - मो अपरिमिदपराधो तबछेदेण विणा सुद्धिमुवयादि । संभोगकरणजोगो मूलखिदी दिज्जदे तस्स ॥ २५३ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003152
Book TitlePrayashchitta Sangraha
Original Sutra AuthorN/A
AuthorPannalal Soni
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages200
LanguageSanskrit
ClassificationBook_Devnagari & Spiritual
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy