SearchBrowseAboutContactDonate
Page Preview
Page 65
Loading...
Download File
Download File
Page Text
________________ छेदपिण्डम् । णिवियडिआदिया जे पुव्वुत्ता पंचएक्कतीसंते । अक्खाणं संचारेणं होंति ते इह विहं जोगे ॥ २२८॥ निर्विकृत्यादिका ये पूर्वोक्ताः पंचैकत्रिंशदन्ताः । अक्षाणां संचारेण भवन्ति ते इह विधं योगे ॥ पढमो सुद्धो सोलससु सेसपण्णारसा णरा कमसो। पण्णारसतबसलामा पढमादीया अशुचरति ॥ २२९ ॥ प्रथमः शुद्धः षोडशेषु शेषपंचदश नराः क्रमशः । पंचदशतपःशलाकाः प्रथमादिका अनुचरन्ति ।। अवसेसतवसलागा सोलस पुवुत्तअहपुरिसा वि। दो दो चरंति एवं दक्षिणमग्गो समुदिहो ॥ २३० ॥ अवशेषतपःशलाकाः षोडशाः पूर्वोक्ताष्टपुरुषा अपि । द्वे द्वे चरन्ति एवं दक्षिणमार्गो समुद्दिष्टः ॥ उत्तरमग्गेण पढमो एयं सेसा चरति दो दो य। अटण्हं आइल्लो तिण्णि य चत्तारि अवसेसा ॥ २३१ ॥ उत्तरमार्गेण प्रथमः एका शेषाः चरन्ति द्वे द्वे च । अष्टानां आदिमः तिस्रः च चतस्रः अवशेषाः ॥ अहवा पढमे पक्खे दसेसु दो दो य तिणि सोलसमे । मिस्ससलागा देया ताण टाणं सुणह कमेण ॥ २३२ ॥ अथवा प्रथमे पक्षे दशसु द्वे द्वे च तिस्रः षोडशे । मिश्रशलाका देयाः तासां स्थानं शणुत क्रमेण ॥ १ संचारे. ख-ग । २ विभजेगो. ख-ग । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003152
Book TitlePrayashchitta Sangraha
Original Sutra AuthorN/A
AuthorPannalal Soni
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages200
LanguageSanskrit
ClassificationBook_Devnagari & Spiritual
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy