SearchBrowseAboutContactDonate
Page Preview
Page 63
Loading...
Download File
Download File
Page Text
________________ छेदपिण्डम् । ४७ अइ वालवुड्डदासेरगम्भिणीसंढकारुगादीणं । पवजा दितस्स हु छग्गुरुमासा हवदि छेदो ॥ २१९॥ अतिवालवृद्धदासेरगर्भिणीषंढकार्वादीनां । प्रव्रज्यां ददतः हि षड्गुरुमासा भवति च्छेदः । विति परे एदेसु व कारुग णिग्गंथदिक्खणे गुरुणो । गुरुमासो दायब्वो तस्स य णिग्घाडणं तह य ॥ २२० । ब्रुवन्ति परे एतेषु च कारुषु निर्ग्रन्थदीक्षादायिने गुरवे । गुरुमासो दातव्यः तस्य च निर्घाटनं तथा च ॥ णावियकुलालतेलियसालियकल्लाललोहयाराणं । मालारप्पहुदीणं तवदाणे विणि गुरुमासा ॥ २२१ ॥ नापितकुलालतैलिकशालिककलवारलोहकाराणां । मालाकारप्रभृतीनां तपोदाने द्वौ गुरुमासौ ॥ चम्मारवरुडछिपियखत्तियरजगादिगाण चत्तारि । कोसट्टयपारद्धियपासियसावणियकोलयादिसु अटुं ॥ २२२॥ चर्मकारवरुटपिकतक्षकरनकादिकानां चत्वारः । कोशरकपारर्धिकपाश्चिकश्रावणिककोलिकादिषु अष्टौ ॥ चंडालादिसु सोलस गुरुमासा वाहडोंववाउरियाप्पहुदीणं बत्तीसं गुरुमासा होत तवदाणे ॥ २२॥ चंडालादिषु षोडशगुरुमासा व्याधडोम्बवागुरिक प्रभृतीनां द्वात्रिंशद्गुरुमासा भवन्ति तपोदाने ॥ चउसही गुरुमासा गोक्खयमायंगखट्टिकादीणं । णिग्गंथदिक्खदाणे पायछित्तं समुदिटुं ॥ २२४ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003152
Book TitlePrayashchitta Sangraha
Original Sutra AuthorN/A
AuthorPannalal Soni
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages200
LanguageSanskrit
ClassificationBook_Devnagari & Spiritual
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy