SearchBrowseAboutContactDonate
Page Preview
Page 115
Loading...
Download File
Download File
Page Text
________________ छेदशास्त्रम् । Ram अस्या अर्थः-आर्यिकानां शीततोयेन युगाधौते उपवासं । कंथा गोणी बस्त्रयुग एषां प्रत्येकतः उष्णजले प्रक्षालिते कायोत्सर्गम् ॥ मट्टियजलप्पमाणं णाडं कुड्डादिलेवकरणाए । दायव्वा विरदीणं काउस्तग्गादिमासंतं ॥७५ ॥ मृत्तिकाजलप्रमाणं ज्ञात्वा कुड्यादिलेपकरणे । दातव्यं विरतीनां कायोत्सर्गादिमासान्तम् ॥ अस्या अर्थ:--अस्पृष्टा दोषदर्शनदिवसात् दिवस चतुष्टयं यावत् आयम्बिलनिधियडीपुरिमंडलोपवासः कर्तव्यः ॥ आवसयापि मोणेण चेव तिस्ते सदा समुद्दिहा । वदरोहणं पि पच्छा कायव्यं गुरुसयासम्मि ।। ७६ ॥ आवश्यकान्यपि मौनेन चैव तस्याः सदा समुद्दिष्टानि । व्रतारोपणमपि पश्चात् कर्तव्यं गुरुसकाशे ॥ अस्या अर्थः-पुष्पं दृष्ट्वा षडावश्यकक्रिया मौनेन कर्तव्या । पश्चात् गुरूणां सन्निधौ व्रतारोपणम् ॥ तिविहं च होइ पहाणं तोएण वदेण मंतसंजुत्तं । तोएण गिहत्थाणं मंतेण वदेण साहूणं ॥ ७७ ॥ त्रिविधं च भवति स्नानं तोयेन व्रतेन मंत्रसंयुक्तं । तोयेन गृहस्थानां मंत्रेण व्रतेन साधूनाम् ॥ आर्याणां विशेषप्र यश्चित्तम् । जं सवणाणं भणियं पायच्छितं पि सावयाणं पि। दोण्हं तिण्हं छण्हं अद्धद्धकण दायव्यं ॥७८' Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003152
Book TitlePrayashchitta Sangraha
Original Sutra AuthorN/A
AuthorPannalal Soni
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages200
LanguageSanskrit
ClassificationBook_Devnagari & Spiritual
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy