SearchBrowseAboutContactDonate
Page Preview
Page 109
Loading...
Download File
Download File
Page Text
________________ छेदशास्त्रम् । समितीन्द्रियक्षितिशयने लोचे दन्तमने संक्लेशानाम् । कायोत्सर्गोपवासौ बहुवारे मूलमितरेषाम् ।। अस्या अर्थः-एकवारे प्रमादे कृते कायोत्सर्ग । बहुवारायां उपवासं ॥ मूलगुणाः। अब्भोवगासठाणादिगा य अथिरा हु दुविह आदाय । अत्तोरणतरुमूलं थिरजोगा होंति णायव्या ॥ ५५ ॥ अभ्रावकाशस्थानादिकाश्च अस्थिरा हि द्विविध आतापः । अतोरणतरुमूलौ स्थिरयोगौ भवतः ज्ञातव्यौ ।। अस्या अर्थः-अभ्रावकाशस्थानमौनवीरासनानि चत्वारि चलयोगाः आतापनः स्थिरोऽस्थिरश्च । अतोरणयोगस्तरुमूलयोगौ एतौ स्थिरौ ॥ थिरजोगाणं भंगे वाहिपडिकारकण्णजावटुं। जे दिवहा ते खमणा पइण्णभग्गाण इयराणं ॥ ५६ ॥ स्थिरयोगानां भंगे व्याधिप्रतीकारकरणजापार्थम् । यावन्ति दिवसानि तावन्ति क्षमणानि प्रतिज्ञाभग्नानां इतरेषाम् ।। अस्या अर्थः-स्थिरयोगभंगे आगन्तुकदिनानि उपोषितव्यानि । अस्थिरयोगप्रतिज्ञाभंगे तेन च क्रमेण उपवासाः, परं किन्तु प्रतिक्रमणपूर्वकं स्थितिः ॥ सप्पडिकमणं मासिय तच्चुववासा तहेव लहुमासं । पढमे पक्खे मज्झिम पच्छिमपक्खे य जोगवहे ॥ ५७॥ सप्रतिक्रमणं मासिकं तावन्त उपवासाः तथैव लघुमासः । प्रथमे पक्षे मध्यमे पश्चिमपक्षे च योगवधे ।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003152
Book TitlePrayashchitta Sangraha
Original Sutra AuthorN/A
AuthorPannalal Soni
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages200
LanguageSanskrit
ClassificationBook_Devnagari & Spiritual
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy