SearchBrowseAboutContactDonate
Page Preview
Page 580
Loading...
Download File
Download File
Page Text
________________ आसपास के ग्रामों के अवशिष्ट लेख ३६१ सम्यक्तुचूडामणि मलपरोलाण्डाद्यनेकनामावलीसमालङ्कत श्रीमत् त्रिभुवनमल्ल-विनयादित्य-पोय्सलं ॥ श्रीमद्यादववंशमण्डनमणि : क्षोणीशरक्षामणि लक्ष्मीहारमणि रेश्वरशिरःप्रोत्तङ्गशुम्भन्मणिः । जीयानोतिपथेक्षदर्पणमणि.कैकचिन्तामणि: श्रीविष्णुनियान्वितो गुणमणिस्सम्यक्तचूडामणिः ॥२॥ एरेद मनुजङ्ग सुरभू मिरुहं शरणेन्दवङ्ग कुलिशागार। परवनितेगनिलतनेयं धुरदोल्पोणर्दङ्ग मित्तु विनयादित्यं ।। ३ ।। रक्कस-पोटसलनेम्बा रक्करमं बरेदु पटमनेत्तिदडिदिरोल । लक्कद समलेक्कदे मरु वक्कं निन्दपुवे समरसङ्घट्टणदोल ॥ ४ ॥ बलिदडे मलेदडे मलपर ... तलेयोल्बालिडुवनुदितभयरसवसदि । बलियद मलेयद मलपर तलेयोल्कैयिडुवनोडने विनयादित्यं ।। ५ ।। प्रा-पोयसलभूपङ्ग म हीपालकुमारनिकरचूडारत्नं । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003151
Book TitleJain Shila Lekh Sangraha 01
Original Sutra AuthorN/A
AuthorHiralal Jain
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages662
LanguageHindi
ClassificationBook_Devnagari & History
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy