SearchBrowseAboutContactDonate
Page Preview
Page 308
Loading...
Download File
Download File
Page Text
________________ चन्द्रगिरि पर्वत पर के शिलालेख १२१ प्रवर सधर्मरु ॥ कल्याणकीति नामाभूद्भव्य-कल्याण-कारकः । शाकिन्यादि-ग्रहाणां च निर्धाटन-दुर्द्धरः ॥ ३३ ॥ प्रवर सधर्मरु॥ सिद्धान्तामृत-वार्द्धि-सूत-सुवचा-लक्ष्मी-ललोटेक्षणः शब्द-व्याहृति-नायिकाम्ब(क)चकोरानन्दचन्द्रोदयः । साहित्य-प्रमदाकटाक्ष-विशिख-व्यापार-शिक्षागुरुः स्थेयाद्विश्रुत-बालचन्द्रमुनिपः श्रीवक्रगच्छाधिपः ॥३४॥ ओमूलसङ्घ-कमलाकर-राजहंसो देशीय-सद्गण-गुण-प्रवरावतंसः। जीयाज्जिनागम-सुधार्णव-पूर्णचन्द्रः श्रीवक्रगच्छ-तिलको मुनिबालचन्द्रः ॥३५॥ सिद्धान्ताद्यखिलागमार्थ-निपुण-व्याख्यानसंशुद्धियिं शुद्धाध्यात्मक-तत्वनिर्णय-बचा-विन्यास दिं प्रौढिसंबद्ध-व्याकरणार्थ-शास्त्र-भरतालङ्कार-साहित्यदि राद्धान्तोत्तम-बालचन्द्र-मुनियन्ताातरी लोकदोल विश्वाशा-भरित-स्व-शीतलकर-प्रभ्राजितस्सागरप्रोद्भू तस्सकलानतः कुवलयानन्दस्सतामीश्वरः । काम-ध्वंसन-भूषितः तितितले जातो यथार्थाह्वयस्सोऽयं विश्रुत-बालचन्द्र-मुनिपस्सिद्धान्त-चक्राधिपः ॥ ३७ ।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003151
Book TitleJain Shila Lekh Sangraha 01
Original Sutra AuthorN/A
AuthorHiralal Jain
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages662
LanguageHindi
ClassificationBook_Devnagari & History
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy