SearchBrowseAboutContactDonate
Page Preview
Page 279
Loading...
Download File
Download File
Page Text
________________ ९२ चन्द्रगिरि पर्वत पर के शिलालेख द्वितीयलक्ष्मीलक्षणसमानेयु । सकलगुणगणानूनेयु । अभिनव रुगुमिणीदेवियुं। पतिहितसत्यभावेयुं। विवेकैकबृहस्पतियु। प्रत्युत्पन्नवाचस्पतियुं। मुनिजनविनेयजनविनीतेयुं । चतुस्समयसमुद्धरणेयुं । ब्रतगुणशीलचारित्रान्तःकरुणेयुं । लोकैक विख्यातेयुं । पतिव्रताप्रभावप्रसिद्धसीतेयुं । सकलवन्दिजनचिन्तामणियुं । सम्यक्तचूड़ामणियुं । उवृत्तसवतिगन्धबारणेयु। पुण्योपार्जनकरणकारणेयुं । मनोजराजविजेयपताकेयु। निजकलाभ्युदयदीपिकेयुं । गीतवाद्यसूत्रधारेयुं । जिनसमयसमदितप्राकारेयुं । जिनधर्मकथाकथनप्रमोदेयु । आहाराभयभैषज्यशास्त्रदानविनोदेयुं । जिनधर्मनिर्मलेयुं । भव्यजनवत्सलेयुं । जिनगन्धोदकपवित्रीकृतोत्तमाङ्गयुमप्प ॥ कंद ।। आ नेगई विष्णुनृपन म नो-नयन-प्रिये चलालनीलालकि चन्द्रानने कामन रतियलु तानेणे तोणे सरिसमाने शान्तलदेवी ।। १२ ॥ वृत्त । धुरदोलु विष्णुनृपालकङ्ग विजयश्रीवक्षदोलु सन्ततं परमानन्ददिनोतु निल्ब विपुलश्रोतेजदुद्दानियं । वरदिग्भित्तियनेयदिसलनेरेव कीर्तिश्रीयेनुतिर्मुदी धरेयोलु शान्तलदेविय नेरेये बािप्पण्णनेवण्णिपं ॥ १३ ॥ कलिकाल विष्णुवक्षस्थलदोलुकलिकाललक्ष्मि नेलसिदलेने शा Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003151
Book TitleJain Shila Lekh Sangraha 01
Original Sutra AuthorN/A
AuthorHiralal Jain
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages662
LanguageHindi
ClassificationBook_Devnagari & History
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy