SearchBrowseAboutContactDonate
Page Preview
Page 447
Loading...
Download File
Download File
Page Text
________________ पृष्ठम् २३८ ५० पृष्ठम् । यस्य बुद्धिर्बलं तस्य प्रोक्तः शिक्षाशतेनापि या नारी वशगा पत्युः महानपि विदेशस्थः २५९ यायिना संसर्गस्तु यथैकशाखवृक्षस्य १३० यावन्मानं भवेद्भोज्यं येषां पिता वहेदत्र २४८ यो राजा निग्रहं कुर्यात् स्वच्छन्दा मंत्रिणो नूनं १२८ लक्ष्मीविषादकारुण्यखेदमंत्रणकर्मसु ६ आगमः। ....लौल्यमाश्रितः २७९ अकारेण भवेद्विष्णुः वसन्तकाले सम्प्राप्ते ३८३ ध्यायेद्दशभुजं शांतं विप्राणामावसर्थेषु | यो ब्रह्मा स स्वयं विष्णुः शरीरार्थे न तृष्णा च १०१ ऋषिपुत्रकः। सन्मानपूर्वको लाभः अतिक्रोधो महीपालः १४७ स बाह्यान्तरं शौचं असत्यंकारसंयुक्तो २९९ सभार्यो यो वनं गच्छेत् आत्मा मनो मरुत्तत्त्वं सम्बन्धः सम्भवः प्रोक्ता कायक्लेशो भवेद्यस्तु सर्वेन्द्रियसमाहारो नाधीतं च यष्टं च सहोपनीतः सुतया नाग्नेः परिग्रहो यस्य सा तासां सम्पदं संज्ञा परदाररतो योऽत्र सेवनं विषयाणां पिता पुत्रमुखं दृष्ट्वा सोमवंशोद्भवं शुभ्रं ब्रह्मचारी न वेदं यः सोमस्तासां ददौ शौचं यो विद्यां वेत्ति नो राजा संचितमृतुषु नैव भुज्यते सुमंत्रितस्य मंत्रस्य १२५ स्त्रियः पवित्रमतुलं स्वकृतेषु विलम्बन्ते स्त्रीमुद्रां मकरध्वजस्य परमां अंगिराः। अत्रिः । काचो मणिर्मणिः काचो २१५ अन्यायोपार्जितं वित्तं ३४२ विश्वासघातकादन्यः उद्धारकप्रदातृणां कविपुत्रः । दुराचारममात्यं यः १०९ । आगमाभ्यधिकं कुयाद्यो ३१ परस्वहरणं यत्तु ४० __ कामन्दकः। परार्थ परनारी वा २७० । नितान्तं संप्रसक्तानां ५ २८३ १४७ २१ २१ Jain Education International For Private & Personal Use Only ___www.jainelibrary.org
SR No.003150
Book TitleNiti Vakyamrutam Satikam
Original Sutra AuthorSomdevsuri
AuthorPannalal Soni
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages466
LanguageSanskrit
ClassificationBook_Devnagari, Literature, Ethics, G000, & G999
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy