SearchBrowseAboutContactDonate
Page Preview
Page 399
Loading...
Download File
Download File
Page Text
________________ ३८४ श्रीकुन्दकुन्दाचार्यविरचितं पुंश्चलीगृहे यः भुंक्ते नित्यं संस्तौति पुष्णाति पिंडं । प्राप्नोति बालस्वभावं भावविनष्टो न स श्रवणः ॥ इय लिंगपाहुडमिणं सव्वं बुद्धेहि देसियं धम्म । पालेहि कसहियं सो गाहदि उत्तमं ठाणं ॥ २२ ॥ इति लिंगप्राभूतमिदं सर्वे बुद्धैः देशितं धर्म । पालयति कष्टसहितं स गाहते उत्तमं स्थानं ॥ इति श्रीकुन्दकुन्दाचार्यविरचितलिंगप्राभृतकं समाप्तम्। - Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003149
Book TitleShatprabhutadi Sangraha
Original Sutra AuthorKundkundacharya
AuthorPannalal Soni
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages494
LanguageSanskrit
ClassificationBook_Devnagari & Spiritual
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy