SearchBrowseAboutContactDonate
Page Preview
Page 398
Loading...
Download File
Download File
Page Text
________________ लिंगप्राभृतं । ३८३ बंधं नीरजाः सन् सस्यं खण्डयति तथा च वसुधामपि । छिनत्ति तरुगणं बहुशः तिर्यग्योनिः न स श्रमणः ॥ रागो करेदि णिचं महिलावग्गं परं च दूसेदि । दंसणणाणविहीणो तिरिक्खजोणी ण सो समणो ॥ १७॥ रागं करोति नित्यं महिलावार्ग परं च दूषयति । दर्शनज्ञानविहीनः तिर्यग्योनिः न स श्रमणः ॥ पव्वजहीणगहिणं णेहं सीसम्मि वहदे बहुसो । आयारविणयहीणो तिरिक्खजोणी ण सो सवणो ॥१८॥ प्रव्रज्याहीनगृहिणि स्नेहं शिष्ये वर्तते बहुशः । आचारविनयहीनः तिर्यग्योनिः न स श्रवणः ।। एवं सहिओ मुणिवर संजदमज्झम्मि वदे णिचं । बहुलं पि जाणमाणो भावविणहो ण सो सवणो ॥ १९ ॥ एवं सहितः मुनिवरः संयतमध्ये वर्तते नित्यं । बहुलमपि जानानः भावविनष्टो न स श्रवणः ॥ दंसणणाणचरित्ते महिलावग्गम्मि देहि वीसहो । पासत्थ वि हु णियहो भावविणहो ण सो सवणो ॥२०॥ दर्शनज्ञानचारित्राणि महिलावर्गे ददाति विश्वस्तः । पार्श्वस्थादपि हु निकृष्टः भावविनष्टः न स श्रवणः ॥ पुच्छलिघरि जसु झुंजइ णिचं संथुणदि पोसए पिंडं । पावदि वालसहावं भावविणहो ण सो सवणो ॥ २१ ॥ १ निरजाः पु.। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003149
Book TitleShatprabhutadi Sangraha
Original Sutra AuthorKundkundacharya
AuthorPannalal Soni
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages494
LanguageSanskrit
ClassificationBook_Devnagari & Spiritual
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy