SearchBrowseAboutContactDonate
Page Preview
Page 335
Loading...
Download File
Download File
Page Text
________________ षट्प्राभृते अइसोहणजोएणं अतिशोभनयोगेन सामग्र्या अनन्धपापाणादिकं अग्निमध्ये पचितं गुरूपदिष्टौषधयोगेन । सुद्धं हेमं हवेह जह तह य शुद्धं षोडशवर्णिकं हेमं सुवर्णे भवति यथा तह य-तथा च तथैव च कालाईलद्धीए कालादिलब्ध्या कृत्वा कालादिलब्ध्यां सत्यां वा । अप्पा परमप्पओ हवदि आत्मा संसारी जीवः परमात्मा भवति - अर्हन् सिद्धश्व संजायते । उक्तं च ३२० नागफणीए मूलं नागिजितोषण गग्भणाएन । नागं होइ सुवण्णं धम्मंतंह पुण्णजोएण ॥ १ ॥ अस्या अयमर्थः- नागफणीए मूलं - नागौषधिः । नागिणितोरणहस्तिनीमूत्रेण पिष्ट्वा । गव्भणोएण- गर्भे नागः सीसको यस्य स गर्भनागः सिन्दूरः सोऽपि मध्ये क्षिष्वा मर्धते । नागं होइ सुवण्णं-नागः सीसकः । एतत्सर्वे मृत्तिकाभाजने क्षिष्वा अधोऽग्निः क्रियते खदिराङ्गारैर्मायते सुवर्ण भवति । पुण्ययोगेन पुण्ययोगं विना सुवर्णे न भवति ब्रह्मादिभ्रष्टस्येति भावः तथायं आत्मा कालादिलब्धि प्राप्य सिद्धपरमेष्ठी भवतीति भावार्थ: । वर वयतवेहि सग्गो मा दुक्खं होउ निरई इयरेहिं । छायातवद्वियाणं पडिवालं ताण गुरुभेयं ।। २५ ।। वरं व्रततपोभिः स्वर्गः मा दुःखं भवतु नरके इतरैः । छायातपस्थितानां प्रतिपालयतां गुरुभेदः ॥ वर वयतवेहि सग्गो वरं ईषदुचौ वरं श्रेष्ठं व्रतैस्तपोभिश्च स्वर्गो भवति तच्चारु | मा दुक्खं होउ निरइ इयरेहिं मा दुःखं भवतु निरइ- नरकावासे, इतरैरव्रतैरतपोभिश्च । छाया तवहियाणं छायातप १ नागेण. टी. ! २ धमतां । ३ ए. मूलगाथा पाठः । For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.003149
Book TitleShatprabhutadi Sangraha
Original Sutra AuthorKundkundacharya
AuthorPannalal Soni
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages494
LanguageSanskrit
ClassificationBook_Devnagari & Spiritual
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy