SearchBrowseAboutContactDonate
Page Preview
Page 90
Loading...
Download File
Download File
Page Text
________________ टीकासहितं। रीरादयः शरीरादिसंज्ञात्वं लभन्ते यतः प्रतिनियमो न स्यास्कालाहारादेरेव साधारणस्यानियमात्ततो दृष्टनियतानियत कारणसृष्टित्वाच्चैतन्यशक्त्यभिव्यक्तेन सा दैवसृष्टिर्मदशक्त्य भिव्यक्तिवद्विरेचनशक्त्यभिव्यक्तिवद्वा, हरीतक्यादिसमुदये न हि देवतां प्राप्य हरीतकी विरेचयतीति युक्तं वक्तुं कदाचिततः कस्यचिदविरेचनेऽपि हरीतक्यादियोगस्य पुराणत्वादिना शक्तिवैकल्यस्यैव सिद्धरुपयोक्तुः प्रकृतिविशेषस्य चाप्रतीनेरिति यैरभिमन्यते तैमूंदवः प्रलब्धाः, सुकुमारप्रज्ञानामेव मृदूनां विप्रलंभयितुं शक्यत्वात् । कीदृशैस्तैनिहींभयैः शिश्नोदरपुष्टतुष्टैरिति । ये हि स्त्रीपानादिव्यसनिनो निर्लज्जा निर्भयास्त एव मृदून् विप्रलभंते परलोकिनोऽभावात् परलोकाभाषः पुण्यपापकर्मणस्तु दैवस्याभावात् तत्साधनस्य शुभाशुभानुष्ठानस्याभाव इति यथेष्टं प्रवर्तितव्यं, तपःसंयमादीनां च यातनाभोगवंचनमात्रत्वादग्निहोत्रादिकमणोऽपि बालक्री डोपमत्वात् । तदुक्तम् तपांसि यातनाश्चित्राः संयमो भोगवंचकः । अग्निहोत्रादिकं कर्म बालक्रीडेव लक्ष्यते ॥ इति नानाविधविप्रलंभनवचनसद्भावात् । परमार्थतोऽनादिनिधनस्योपयोगलक्षणस्यात्मनो ज्ञस्य प्रमाणतः प्रसिद्धेः भूतसमागमे ज्ञ इति व्यवस्थापयितुमशक्तेः । तानि हि पृथिव्यादीनि भूतानि कायाकारपरिणतानि संगतान्यपि अविकलानुपहतवीर्याणि चैतन्यशक्ति सतीमेव मागसतीमेव वाऽभिव्यंजयेयुः सदसर्ती Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003148
Book TitleYuktyanushasanam
Original Sutra AuthorN/A
AuthorVidyanandacharya, Indralal Pandit, Shreelal Pandit
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages198
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy