SearchBrowseAboutContactDonate
Page Preview
Page 47
Loading...
Download File
Download File
Page Text
________________ युक्त्यनुशासनं। चर्यते तयोः संसर्गाश्चेतनस्य दर्शितविषयत्वोपगमात् ततो न परमार्थतो परिणामप्रतिसंक्रमं नं प्रनिषेधुमुचितमिति चेत् तर्हि दर्शितविषयत्वम्यो चरिनत्वे दर्शनमनुपचरितमात्मनः प्रसज्येत, अथ दर्श भेदस्तत्रोपचरित एव भिन्नस्य दर्शनस्य हशिशक्तिरूपस्य वास्तवत्वादिति मतं तदपि न सम्यक् । हाशशक्तेः स्वभावभेदमन्तरेण नानाविधदृश्यदर्शनविरोधात् तदशितविषयस्वभ वभेदस्य पारमार्थिक स्थैव सिद्धः । स्थान्मतं चिच्छक्तरेक एवाभिन्नः म्वभावोऽभ्युपगम्यतेऽस्माभियन यो यदा यत्र यथा दृश्यपरिणामो बुद्धयाध्यवसीयते तं तदा तत्र तथा पतीति दर्शितविषयत्वेपि तस्याःप्रतिविषयं नस्वभावभेद इति । तदप्यसंभाव्यं, तथा बुद्धेरप्येव स्वभावत्वप्रसंगात् । शक्यं हि वक्तुं बुद्धेरेक एव क्रममाव्यनेकविषयव्यवसा.. यस्वभावो येन यथाकालं यथादेशं यथाप्रकारं च विषयमध्यवम्यतीनि न किंचिदनेकस्वभाव सिध्येत्तथेन्द्रियमनोऽहंकाराणापि विषयालोचनसंकल्पनाभिमननैकस्वभावत्वप्रसंगात् । तन्मात्रभूतानामपि नानास्वकार्यकरणैकस्वभावत्वोपपत्तेः । कस्यचिदनेक्शोऽनेककार्यहेतोग्नेकक्रियाशात्तिस्वभावत्वेचि छकोरपि नानादृश्यदर्शनक्रियास्वभावनानात्वं कथमपाक्रिोन । तथा च न चिछवितनितिशयैकनित्यस्वभावा सिधाति तत्र दर्शितविषमा यतस्तदर्थो बहुधाऽनेकविकारो महदादिः स्यादिति नित्येषु भावेषु प्रकृतिपुरुषेषु विकारहानिः सिद्धा । विकारहानेश्व न कारकव्यापृतकार्ययुक्तिः । करोति Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003148
Book TitleYuktyanushasanam
Original Sutra AuthorN/A
AuthorVidyanandacharya, Indralal Pandit, Shreelal Pandit
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages198
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy