SearchBrowseAboutContactDonate
Page Preview
Page 29
Loading...
Download File
Download File
Page Text
________________ २४ युक्त्यनुशासनं। - "भूरिगुणोदधेस्ते । अणिष्ठमप्यंशमशक्नुवन्तो वक्तुं जिन त्वां किमिव स्तुयाम।" इति, तर्हि भूरिगुणोदधेरनन्तगुणसमुद्रस्य ममाणिष्ठमप्यंशं सूक्ष्मतममपि गुणं ववतुं यदि न शक्नुवन्ति भवन्तः किमप्युपमानमपश्यन्तस्तदा किमिति स्तोतारो भवन्तीति भगवता पर्यनुयुक्ता इव पाहुः-- तथापि वैयात्यमुपेत्य भक्त्या स्तोताऽस्मि ते शक्त्यनुरूपवाक्यः । इष्टे प्रमेयेऽपि यथास्वशक्ति किन्नोत्सहन्ते पुरुषाः क्रियाभिः॥३॥ "तथाऽपि वैयात्यमुपेत्य भक्तया स्तोतास्मि ते शत्तयनुरूपवाक्यः ।" तथाऽपि तेऽणिष्ठमप्यंशं वक्तुमशक्नुवन्नपि वैयात्यं धाष्टर्यमुपेत्योपगम्य भक्त या हेतुभूतया ते वीरस्य स्तोताऽस्मि शक्तयनुरूपवाक्यः सन्नहमिति संबन्धः परेऽप्येवमुत्सहमानाः सन्तीति दर्शनार्थमिदमुक्तम् । "इष्टे प्रमेयेऽपि यथास्वशक्ति कि नोत्सहन्ते पुरुषाः क्रियाभिः ।" इति उत्सहन्त एवेत्यर्थः । यदि यथास्वशक्ति स्वेष्टे प्राप्येर्थे प्रवृत्यादिक्रियाभिः समुत्सहमानपुरुषवत् भवन्तः स्तुति वक्तुं प्रवर्तन्ते तदा कियत वक्तुं शक्ता इत्याह--- त्वं शुद्धिशक्त्योरुदयस्य काष्ठां तुलाव्यतीतां जिन ! शान्तिरूपाम् । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003148
Book TitleYuktyanushasanam
Original Sutra AuthorN/A
AuthorVidyanandacharya, Indralal Pandit, Shreelal Pandit
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages198
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy