SearchBrowseAboutContactDonate
Page Preview
Page 163
Loading...
Download File
Download File
Page Text
________________ युक्त्यनुशासन। ननु चानुवृत्तिप्रत्ययलिंग सामान्यं कथमप्रमाणमित्यपरे। भतव्यावृत्तिप्रत्ययसाध्यमन्यापोहसामान्यमित्यन्ये । स्वस्वसंपेदनमात्रं साध्यं सन्मानं शरीरं ब्रह्मेति केचित् संप्रतिपद्यन्ते, तान् प्रति प्राहुराचार्या:व्यावृत्तिहीनान्वयतो न सिद्धये द्विपर्ययेऽप्यद्वितयेऽपि साध्यम् । अतद्वयुदासाभिनिवेशवादः पराभ्युपेतार्थविरोधवादः ॥५७॥ ____टीका-येषां तावत्-द्विविधं सामान्यं परमपरं चेति तेषां च न परंसामान्यं सत्ताख्यं साध्यं सदित्यन्वयादसव्याशिहीनादेव सिद्धयेत् सदसतोः संकरेण सिद्धिप्रसंगात् । सदन्वय एवासव्यात्तिरित्ययुक्तमनुवृत्तिव्यावृत्योर्भावाभावस्वभावयोर्भेदाभ्युपगमात् । सामर्थ्यात्सदन्वयेऽसद्व्याति: सिद्धयेदिति चेत् , तर्हि न व्यावृत्तिहीनादन्वयतः साध्यं सिध्येत् । एतेनापरं सामान्यं द्रव्यत्वादि द्रव्यमित्याधन्वयादद्रव्यादिव्यावृत्तिहीनान सिध्येदिति निवेदित, सामर्थ्य सिद्धादद्रव्यादिव्याचिसहितादेव द्रव्याद्यन्वयात् द्रव्यत्वादिसामान्यस्य सिद्धेः तत एव तस्य सामान्य विशेषाख्यत्वव्यवस्थापनात् । येऽपि के. षांचिद्विपर्यये तव्यावृत्तेरेवान्वयहीनायाः सामान्यं प्रतीयन्त इति तस्मिन्विपर्ययेऽपि साध्यं न सिद्धयेत् सर्वथान्वयरहितादतव्यावृत्तिप्रत्ययादन्यापोहसिद्धावपि तद्विधरसिद्धस्तत्र प्रवृ Jain Education International For Private & Personal Use Only ___www.jainelibrary.org
SR No.003148
Book TitleYuktyanushasanam
Original Sutra AuthorN/A
AuthorVidyanandacharya, Indralal Pandit, Shreelal Pandit
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages198
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy