SearchBrowseAboutContactDonate
Page Preview
Page 156
Loading...
Download File
Download File
Page Text
________________ टोकासहितं । प्ययुतसिद्धिप्रसंगात् ततो न सामान्यस्य द्रव्यादिषुवृत्तिः संभवति । 'शिश्च कृत्स्नाशविकल्पतो न' वृत्तिरभ्युपगम्यमानापि सामान्यस्य तद्वस्तुनेति संबंधः, चशब्दस्यापि शब्दार्थत्वात् । तथा हि-कृत्स्नविकल्पे वृत्तिः स्यादेशविकल्पे वा? न तावत् कृत्स्नविकल्पे कृत्स्नस्य सामान्यस्य देशकालाकारभिन्नासु व्यक्तिषु सकृत्तिः साधयितुं शक्या सामान्यबहुत्वप्रसंगात तस्यैकस्यानंशस्य तदयोगात्, सामान्यं युगपद्भिनदेशकालव्यक्तिसंबंधि सर्वगतनित्यामूर्तत्वादाकाशवदित्यनुमानमपि न सम्यक् । साधनस्थेष्टविघातकारित्वात् । यथैव ह्ययं हेतुः सामान्यस्य युगपद्भिन्न देशकालव्यक्तिसंबंधित्वं साधयति तथा सांशत्वमपि व्योमवदेव, निरंशे सकृत्सर्वगतत्वविरोधादेकपर. माणुचत् । ननु निरंशमेवाकाशमकार्यद्रव्यत्वात्परमाणुक्त, या सांशं तत्कार्यद्रव्यं दृष्टं यथा पटादिकमकार्यद्रव्यं चाकावं तस्मान्निरंशमेव तद्वत्सामान्यमिति नेष्टविघातकारी हेतुः सर्वगतत्वादि स्वेष्टसाध्यसाधनत्वादिति चेत्, किमनेनाकार्यद्रव्यत्वेनारंभकाभावानिरंशत्वं साध्यते, स्वात्मभूतप्रदेशाभावा. द्वा ? प्रथमविकल्पे सिद्धसाध्यता स्यादाकाशस्यारंभकादय. वानभ्युपगमात् निरवयवत्वसिद्धः। द्वितीयविकल्पे तु साध्यशून्यो दृष्टांतः परमाणोरपि स्वात्मभूतेनैकेन प्रदेशेन सांशत्वव्यवस्थितेः । स्याद्वादिनां मते साधनशून्यश्च दृष्टांत: परमाणोरकार्यद्रव्यत्वासिद्धेः। स्यान्मतं तेऽकार्यद्रव्यं परमाणुरारंभकरहितत्वादाकाशद Jain Education International For Private & Personal Use Only ___www.jainelibrary.org
SR No.003148
Book TitleYuktyanushasanam
Original Sutra AuthorN/A
AuthorVidyanandacharya, Indralal Pandit, Shreelal Pandit
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages198
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy