________________
टोकासहितं। न्यथा वस्तुत्वविरोधात् पराभ्युपगतनिरन्वयनानाक्षणवत् । ततो जीवादिपदार्थजातं परस्पराजहट्टत्येकानेकस्वभावं वस्तुस्वान्यथानुपपत्तेरिति युक्त्यनुशासनं । तत्कथं वाचा वक्तुं शक्यत इति न शंकनीयं क्रमेण तस्य वाग्वाचित्वात् । न हि युगपदेकात्मतया नानात्वतया च वस्तूच्यते वाचा, तादृश्या वाचोऽसंभवात् । न चैवं क्रमेण प्रवत्तमानाया वाचोऽसत्यत्वप्रसंगस्तस्याः स्वविषये नानात्वे चैकत्वे चांगांगिभावात् प्रतेः । स्यादेकमेवेति वाचा हि प्रधानभावेनैकत्वं वाच्यं गुणभावेन नानात्वं स्यानानैव वस्त्विति वाचा प्राधान्येन नानात्वं वाच्यं गुणभावेनैवत्वमिति कथमेवमेकत्वनानात्ववाचोरसत्यता स्यात् ? सर्वथैकत्ववाचा नानात्वनिराकरणात् नानात्वनिराकरणे हि तथैवत्तस्यापि तदविनाभाविनो निराकरणप्रसंगादसत्यत्वपरिप्राप्तेरभीष्टत्वात् तथाऽनुपलभ्यमानत्वात् । नानात्ववाचा चैकत्वस्य निराकरणातनिराकरणे तदविनाभाविनानात्वनिराकृतिप्रसंगात् सत्यत्वविरोधात् । ततः क्रमेग्णानंतरूपं यद्वस्तु तत् तवांगांगिभावादेव वाग्वाच्य बोद्धव्यम्। अंगं ह्यप्रधानमंगि प्रधानं तद्भावो गुणप्रधानभावस्तमाश्रित्य नानात्वैकत्ववचने यथार्थाभिधायित्वमेव वाच्यं व्यवतिष्ठते ।
ननु च भवतु नामानंतधर्मविशिष्टं वस्तु ते तु धर्माः परस्परनिरपेक्षा एव, पृथग्भूतश्च तेभ्यो धर्मीति मतमपाचिकीवः प्राहु:
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org