________________
११७
टीकासहितं । वयत्वात् द्रव्यैकान्तवत् । प्रत्यक्षतो वर्तमानपर्यायः प्रतिभासत एव सर्वस्येदानींतनतया प्रतिभासमानत्वात् । नष्टानुत्पन्न - योरिदानींतनतया प्रतिभासाभावादिति चेत्, नेदानींतनताया एव द्रव्याभावे प्रतिभासाविरोधात् नष्टानुत्पन्नावस्थाद्वितयमनपेक्षमाणस्य वर्तमानताप्रतीतेरयोगात्, नित्यत्वसाधनाच्चेदानींतनताप्रतीतेः शश्वदविच्छेदादात्मनोऽहंताप्रतीतिवत् - यथैव ह्यात्मा मुख्यहं दुःख्यहमिति सर्वदाऽप्यवच्छिन्नाहंमत्ययविषयभावमनुभवन्न कदाचिदहंतां संत्यजतीति नित्य:, तथा वहिर्वस्त्वपि सततमिदानींतनतां न जहाति प्रागपि इदानीं पश्यामि पश्चादपीदानीं पश्यामीतिन सकलो देशो वा कश्चिद्विद्यते यत्रेदानीं तनताप्रतीतिर्नास्तीति तदव्यवच्छेदः सिद्धः । ततः समस्तं वस्तु विवादापन्नं नित्यमेवेदानीन्तनतया प्रतीयमानस्वात्, प्रतिक्षणविनाशित्वे तद्विरोधात् ।
स्यान्मतं पूर्वेदानींतनतान्या पाश्चात्या च वर्त्तमानेदानींतजता, न ततस्तयोः संतानाविच्छेदः, प्रतिक्षणं तद्विच्छेदादिति । तदसत् तद्विच्छेदग्राहिणः कस्यचिदसंभवात् । न हि तावत्सांप्रतिकमिदानींतनतायाः संवेदनं पूर्वापरेदानींतनतासंवेदनविच्छेदं ग्रहीतुमलं तदा स्वयमभावात् । नाप्यनुमानं त द्विच्छेदाविनाभावि लिंगग्रहणासंभवात् । यो हि कदाचित् कचित्पूर्वापरेदानींतन विच्छेदमुपलभते स एव तत्स्वभावस्य तत्कार्यस्य वा लिंगस्य तेनाविनाभावं साकल्येन तर्कयेत् न पुनरन्योऽतिप्रसंगात् । न च स्वयं पूर्वापरकालमव्याप्नुवन
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org