SearchBrowseAboutContactDonate
Page Preview
Page 127
Loading...
Download File
Download File
Page Text
________________ युक्त्यनुशासनं। स्यैवाभिधानात्पर्यायपदेन पर्यायस्यैव निवेदनादन्यथासंकरव्यतिकरमसंगादित्यपरे। द्रव्यपर्यायद्वयात्मकं तत्वं द्रव्यपदेन प. र्यायपदेन वा तस्यैवाभिधानात् सर्वत्रापर्यायात्मकस्य द्रव्यस्यासंभवात सकलपर शून्यस्य च द्रव्यस्याप्रतीतेरितीतरे । तान् प्रति सूरयो वक्तमाग्भन्तेन द्रव्यपर्यायपृथग्व्यवस्था-- द्वैयात्म्यमेकार्पणया विरुद्धम् । धर्मश्च धर्मी च मिथस्त्रिधेमौ-- न सर्वथा तेऽभिमतौ विरुद्धौ ॥४८॥ टीका--न तावत् द्रव्यमेवेति द्रव्यस्य व्यवस्था सफलपर्यायरहितस्य प्रमाणागोचरत्वात्, न हि प्रत्यक्षं द्रव्यविषयं तस्य व. मानविषयत्वात् द्रव्यस्य त्रिकालगोचरानंतविवर्तव्यापित्वात। न च वर्तमानमात्रविषयत्वे प्रत्यक्षम्य सर्वात्मना त्रिकालवि. षयद्रव्यग्राहित्वं युक्तं योगिप्रत्यक्षत्वप्रसंगात् । तहिं योगिनत्यक्षमेव द्रव्यविषयमिति चेत् न, अस्मदादिप्रत्यक्षस्य निर्विषयत्वप्रसंगात् । ननु अस्मदादिप्रत्यक्षस्यापि विधातृत्वाव सर्वदा निषेधृत्वे विधिविषयत्वविरोधात निषेध्यानामानंत्यादनतेनापि कालेन निषेपए कर्तुपशत्ते.स्तत्रैवोपक्षीणशक्तिकत्वात् कदाचित्कचिद्विधौ प्रवृत्त्यनुपपनेविधिविषयत्वस्व युक्तिमत्त्वमिति चेत् , नैतत्सारं, सद्व्यमाने प्रत्यक्षरुप मवृत्ती शश्वदसत्त्वे प्रवृत्यभावात् तदव्यवच्छेदप्रसंगात् । यदि पुनः Jain Education International For Private & Personal Use Only ___www.jainelibrary.org
SR No.003148
Book TitleYuktyanushasanam
Original Sutra AuthorN/A
AuthorVidyanandacharya, Indralal Pandit, Shreelal Pandit
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages198
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy