________________
टोकासहितं । अथाऽस्ति जीव इत्यत्राऽस्त्येव जीव इत्यवधार्यते का नवेति प्रथमकल्पनायां दूषणमावेदयंति सूरयःयदेवकारोपहितं पदं त
दस्वार्थतः स्वार्थमवच्छिनत्ति। पर्यायसामान्यविशेषसर्वं,
पदार्थहानिश्च विरोधिवत्स्यात् ॥४१॥ टीका-एक्कारेणावधारणार्थेन निपातेनोपहितं विशिष्टं यत्पदं तत्स्वार्थमस्वार्थाद् व्यवच्छिनत्ति यथा तथा स्वार्थपर्यायान् व्यवच्छिनत्येव । तद्यथा-जीव एवेति पदस्य जीवत्वं स्वार्थस्तद्विरोधी चास्वार्थः स्यादजीवत्वं तच्च यथैवजीवत्वं व्यवच्छिनत्ति तथा जीवपर्यायानपि सुखज्ञानादीन् व्यवच्छिनत्येवान्यथा सुखादिपदोपन्यासवैयात् जीवपदेनैव तेषां विषयीकृतत्वात्, तथा चाहं सुखीत्यादिप्रयोगो न भवेत् । सामान्यमपि द्रव्यत्वचेतनत्वादि सर्व व्यवच्छिद्यात अन्यथा द्रव्यमहं चेतनोऽहमिति प्रयोगो विरुध्यते जीवपदेनैव द्रव्यत्वादेरभिधानात् । तथा विशेषानप्यर्थपर्यायाननंतानभिधानाविषयान् व्यवच्छिद्यादन्यथा तद्विषयीकरमाप्रसंगात् । तथा च पर्यायाणां क्रमभुषां धर्माणां सामान्यानां च सहभुवां विशेषाणां चानभिधेयानां व्यवच्छेदे पदार्थस्य जीवपदाभिधेयस्य जीवत्वस्यापि हानिःस्यात्तद्विरोध्यजीवत्ववत् (तेषामभावे प्यजीवत्ववत् ) तेषामभावे तदसंभवात् । प्रतियोगिनमेवाजीवपदं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org