SearchBrowseAboutContactDonate
Page Preview
Page 217
Loading...
Download File
Download File
Page Text
________________ रायगिह मगह चंपा, अंगा तह तामलि त्ति वंगा य। कंचणपुरं कलिंगा, वाणारसि चेव कासी य ॥ साएय कोसला गयपुरं च, कुरु सोरियं कुसट्टा य। कंपिल्ल पंचाला, अहिछत्ता जंगला चेव ॥ वारवती य सुरट्ठा मिहिल विदेहा य वच्छ कोसंबी। णंदिपुरं संडिल्ला, भदिदलपुरमेव मलया य ।। वइराड वच्छवरणा, अच्छा तह मत्तियावइ य दसण्णा। सुत्तीमई य चेदी, वीइभयं सिंधुसोवीरा ॥ महुरा य सूरसेणा, पावा भंगी य मासपुरि वट्टा। सावत्थी य कुणाला, कोडीवरिसं च लाढ़ा य ॥ सेयविया वि य णयरी, केयइ अद्धं च आरियं भणितं ५. तत्वार्थभाष्य ३/१५ तत्र क्षेत्रार्याः पञ्चदशसु कर्मभूमिषु जाताः, तथा भरतेष्वर्धपविंशतिषु जनपदेषु जाताः शेषेषु चक्रवर्तिविजयेषु च। ६. प्रज्ञापना १/६३ एत्थुप्पत्ति जिणाणं चक्कीणं राम-कण्हाणं। ७. प्रवचनसारोद्धार, पृ. ४४६ यत्र तीर्थंकरादीनामुत्पत्तिस्तदार्य, शेषमनार्यम्। ८ आवश्यक चूर्णि जेसु केसुवि पएसेसु मिहुणगादि पइट्ठिएसु हक्काराइयानीई परुढ़ा ते आरिया, ऐसा अणारिया।। ६. प्रज्ञापना टीका, पृ. ५५ आराद् हेयधर्मेभ्यो याता, प्राप्ता उपादेय धमॆरित्यार्याः। १०. तत्वार्थभाष्यानुसारिणी टीका पृ. २६५ तत्र क्षेत्र-जाति-कुल-कर्म-शिल्प भाषा-ज्ञानदर्शनचारित्रेषु शिष्टलोकन्यायधर्मानपेताचरणशीला आर्याः । ११. प्रज्ञापना टीका, पृ. ५५ अव्यक्तभाषा समाचाराः म्लेच्छ, अव्यक्तायां वाचि इति वचनात्। १२. वही भाषाग्रहणं चोपलक्षणं तेन शिष्टाऽसम्मतसकलव्यवहारा म्लेच्छा इति प्रतिपत्तव्यम ॥ १३. ऋग्वेद १४. आचारांग २/११६ एस मग्गे आरिएहिं पवेइए। १५. वही ४/२१-२२ १६. आचारांग भाष्य ४/२१ यः अहिंसा धर्म न वेत्ति अनार्यः, अस्य प्रतिपक्षी यः अहिंसाधर्म वेत्ति स आर्यः । १७. आगमशब्दकोश पृ. १२६ देखें आर्य शब्द । १८. सूत्रकृतांग १/३/६६ जे तत्थ आरियं मग्गं । १६८ • व्रात्य दर्शन Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003131
Book TitleVratya Darshan
Original Sutra AuthorN/A
AuthorMangalpragyashreeji Samni
PublisherAdarsh Sahitya Sangh
Publication Year2000
Total Pages262
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy