SearchBrowseAboutContactDonate
Page Preview
Page 453
Loading...
Download File
Download File
Page Text
________________ असस्तिः तवैवालोकोऽयं प्रसृत इह शन्देषु सततं तवैषा पुण्यागीरमलनमश्नावानुषगता प्रभो! शन्द्र रामकृषि सुलभः संस्कृतमय स्वदेषनलोकत्रय प्रसन्तुलनमालां सुमनकाम् ॥१॥ दीपावल्याः प्रावने सर्वपीड निर्वाणस्यानुत्तरे .. बासरेपस्मिन् । निम्रन्थानां स्वामिनी नातसूची वी . कृत्वा मोले नत्यमल्लः॥२॥ विक्रम द्विसहस्राब्दे, पाबने षोडामोत्तरे। कलकत्ता-महापुर्या सम्बोधिश्च प्रपूरिता ॥३॥ आचार्यवतुलसीचरणाम्बुजेषु वृत्ति व्रजन मधुकृतो ग्धुरामगम्याम् । 'भिक्षोरनन्त-सुकृतोन्नत-शासनेऽस्मिन्, "मोदे . प्रकाशमतुलं प्रसनन्नमोघम् ॥४॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003124
Book TitleSambodhi
Original Sutra AuthorN/A
AuthorMahapragna Acharya
PublisherJain Vishva Bharati
Publication Year1981
Total Pages510
LanguageSanskrit
ClassificationBook_Devnagari & Spiritual
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy