________________
असस्तिः
तवैवालोकोऽयं प्रसृत इह शन्देषु सततं
तवैषा पुण्यागीरमलनमश्नावानुषगता प्रभो! शन्द्र रामकृषि सुलभः संस्कृतमय
स्वदेषनलोकत्रय प्रसन्तुलनमालां सुमनकाम् ॥१॥ दीपावल्याः प्रावने सर्वपीड
निर्वाणस्यानुत्तरे .. बासरेपस्मिन् । निम्रन्थानां स्वामिनी नातसूची
वी . कृत्वा मोले नत्यमल्लः॥२॥ विक्रम द्विसहस्राब्दे, पाबने षोडामोत्तरे।
कलकत्ता-महापुर्या सम्बोधिश्च प्रपूरिता ॥३॥ आचार्यवतुलसीचरणाम्बुजेषु
वृत्ति व्रजन मधुकृतो ग्धुरामगम्याम् । 'भिक्षोरनन्त-सुकृतोन्नत-शासनेऽस्मिन्,
"मोदे . प्रकाशमतुलं प्रसनन्नमोघम् ॥४॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org