SearchBrowseAboutContactDonate
Page Preview
Page 424
Loading...
Download File
Download File
Page Text
________________ ४०६ १००.-सं० १२८७ वर्षे 3त्रवदि ३ शुक्र महं० श्रीवस्तुपालमहं० श्री तेजपालाः ॥ य (यैः) पूर्वजपुण्याय अस्मिन्नर्बुदगिरौ श्री ॥ १०१-नृप विक्रम संवत् १२८७ वर्षे फाल्गुन सुदि ३ सोमे, अद्यह श्री अबुदाचले श्रीमदणहिलपुर वास्त० प्राग्वाटज्ञातीय श्रीचंडप, श्रीचंडप्रसाद महं० श्रीसोमान्वये महं० श्रीआसराजसुत, महं० मालदेव, महं० श्रीवस्तुपालयोरनुज भ्रातृ महं० श्रीतेजपालेन स्वकीय भार्या महं० श्री अनूपमदेवि कुक्षिसंभूतसुत महं० श्रीलूणसीह पुण्यार्थं अस्यां श्रीलणवसहिकायां श्रीनेमिनाथमहातीर्थं कारितं ॥छ।। . १०२--संवत् १२६७ वर्षे वैशाख वदि १४ गुरौ प्राग्वाटज्ञातीयचडप, चंडप्रसाद, महंश्री ............"सा सुतायाः ठाकुराज्ञी सतोषा कुक्षिसंभूताया महं श्रीतेजपाल द्वितीय भार्या महं० श्री सुहड़ा देव्याःऽ श्रेयोऽर्थ एतत् त्रिगदेवकुलिकाखत्तकं श्रीअजित्तनाबिंब च कारितम् ।।छ।।छ॥ १०३ -- "आचीकं नंदतादेष संघा-धीशः श्रीमान् पेथडः संघयुक्तः । ___जीर्णोद्धार वस्तुपालस्य चैत्ये, तेनेयेनेहाऽर्बुदाद्रौ स्वसारैः ।। १०४–संवत् १५६३ वर्षे सं० डुंगर भार्या आसू पुत्र वरजांग, भार्या नाथी, स० केला भार्या कोडमदे सं० केला लषतं बंब करापितं श्रीनेमिनाथ करावितं श्री धर्मनाथ करावितः ...........। १०५--मांडव वास्तव्य ओसवाल ज्ञातीय सो० सांगण, सो० सूरा, सो० पदम, सो० धर्मा, सो० हापा भा० वानू तयोःसुत सो० वीधा भा० सं० जेसा भार्या जसमादे तयोः सुतया संघवणि चंपाइ नाम्न्या स्वश्रेयसे द्विसप्ततितीर्थकरपट्टः कारितः प्र. वृद्ध तपापक्षे श्री ज्ञानसागरसूरिभिः ॥ १०६-संवत् १२६७ वर्षे वैशाख वदि १४ गुरौ प्राग्वाट ज्ञातीयचंडप, चंडप्रसाद, महं० श्रीसोमान्वये महं० श्रीवासराजसुत महं० श्री तेजःपालेन श्रीमत्पत्तन वास्तव्य मोढज्ञातीय ठ० जाल्हण सुत ठ० आसासुतायाः ठकुराज्ञी संतोषाकुक्षिसंभूताया महं श्री तेजः पालद्वितीयभार्यायाः महं० श्रीसुहडादेव्याः श्रेयोऽर्थ" Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003122
Book TitlePrabandh Parijat
Original Sutra AuthorN/A
AuthorKalyanvijay Gani
PublisherK V Shastra Sangrah Samiti Jalor
Publication Year1966
Total Pages448
LanguageHindi
ClassificationBook_Devnagari & History
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy