SearchBrowseAboutContactDonate
Page Preview
Page 422
Loading...
Download File
Download File
Page Text
________________ शासनेन प्रदत्तः ।। स च श्रीसोमसिंहदेवाभ्यर्थनया प्रमारान्वयिभिराचंद्राक्कं यावत्प्रतिपाल्यः । सिद्धक्षेत्रमिति प्रसिद्धमहिमा श्रीपुंडरीको गिरिः, __श्रीमान् रैवतकोपि विश्वविदितः क्षेत्रं विमुक्तेरपि ।। नूनं क्षेत्रमिदं द्वयोरपि तयोः श्री अर्बुदस्तत्प्रभू, भेजाते कथमन्यथा सममिमं श्री आदिनेमी स्वयं ॥१॥ संसारसर्वस्वमिहैव मुक्तिसर्वस्वमप्यत्र जिनेगदृष्टम् । विलोक्यमाने भवने तवास्मिन् पूर्वपरं च त्वयि दृष्टिपांथे ॥२॥ श्रीकृष्णर्षीय श्रीनयचन्द्रसूरेरिमे ॥ ६०- सं० सखण पुत्र सं० सिंहराज, साधु साजण, सं० सहसा, साइदेपुत्री सुनथव प्रणमति ।।शुभं। दे० (४२) ६१ - श्रीनृप विक्रम संवत् १२८८ वर्षे श्रीमत्पत्तनवास्तव्य प्राग्वाटज्ञातीय श्रीचंडप, श्रीचडप्रसाद, श्रीसोम, महं० श्रीआसराज सुत श्रीमालदेव महं० श्रीवस्तुपालयोरनुज महं० श्रीतेजपालेन महं० श्रीवस्तुपालभार्यायाः महं० श्री सोखुकायाः पुण्यार्थं श्रीसुपार्श्वजिनालंकृता देवकुलिकेयं कारिता ॥छ।। दे० (४३) ६२-श्रीनृप विक्रम संवत् १२८८ वर्षे श्री पत्तनवास्तव्य प्राग्वाट ज्ञातीय श्रीचंडप, श्रीचंडप्रसाद, श्रीसोम, महं० श्रीआसराज सुत श्रीमालदेव, महं० श्रीवस्तुपायोरनुज महं० श्रीतेजपालेन महं. श्रीवस्तुपालभार्या ललतादेविश्रेयोऽथं देवकुलिका कारिता ॥ दे० (४४) ६३-संवत् १२८८ वर्षे श्रीचंडप, श्रीचंडप्रसाद, श्रीसोम, महं० श्रीआसराजांगज महं० श्रीवस्तुपाल सुत महं० श्रीजयतसीहश्रेयोऽर्थं श्रीतेजपालेन देवकुलिका कारिता ॥ दे० (४५) ६४-श्रीनृपविक्रमसंवत् १२८८ वर्षे श्रीचंडप, श्रीचंदप्रसाद, ००) Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003122
Book TitlePrabandh Parijat
Original Sutra AuthorN/A
AuthorKalyanvijay Gani
PublisherK V Shastra Sangrah Samiti Jalor
Publication Year1966
Total Pages448
LanguageHindi
ClassificationBook_Devnagari & History
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy