SearchBrowseAboutContactDonate
Page Preview
Page 382
Loading...
Download File
Download File
Page Text
________________ ३६७ तनुज ठ० श्री आसरातनुज महं श्रीमालदेव श्रेयसे सहोदर महं श्री वस्तुपालेन श्रीमल्लिनाथदेवखत्तकं कारितमिदमिति । मंगलं महा श्रीः || शुभं भवतु लेखकस्य । १५४--सं० १५२३ वर्षे वैश खशुदि १३ गुरौ सं० गकर सिंहेन श्रीवर्द्धमानप्रतिमा कारिता श्रीचारित्रसु दरसूरीणामुपदेशेन ॥ १५५--सं० १४०८ वर्षे वैशाखमा से शुक्लपक्षे ५ पंचम्यां तिथौ गुरुदिने श्री कोरंटकगच्छे श्रीनन्नाचार्य संताने महं कउ रा भार्या महं काउरदे, सुत महं० मदन महं० पूर्णसिंह तद्भार्या पूर्णसिरि पुत्र महं०दूदा, म० धांधल, म० धारलदे, म० चांपलदेवि पुत्र समरसिंह हापा, उणसिंह, जाणा, नोंबा, भगिनी बा०वीरी, भागिनेय महं० आल्हा प्रमुख समस्त कुटुंबश्रेयसे प्र० धांधुकेन श्रीयुगादिदेवप्रासादे जिन युगलं कारितं प्रतिष्ठितं श्रीकक्कसूरिभिः || १५६--संवत् १४०८ वर्षे वैशाखमासे शुक्लपक्षे ५ पंचम्यां तिथौ गुरुदिने श्रीकोरंटकगच्छे श्रीनन्नाचार्य संताने महं कउरा, भार्या महं० कुँरदे, पुत्र महं मदन, म० पूर्णसिंह सः ( तद्भर्या ) पूर्ण सिरिसुत महं० दूदा, म० धांधल मूलू, म० जसपाल, गेहा, रुदा प्रभृति समस्त श्रेयसे श्रीयुगादिदेवप्रासादे महं धांधून श्रीजिनयुगलद्वयं कारितं प्रतिष्ठितं श्रीनन्न सूरिपट्ट श्रीकक्क सूरिभिः || १५७ -- सं० १३८६ वर्षे शुदि ८ शुक्र "गोष्टि सा० छाजल, पुत्र भोजदेव, भार्या पूनी, पाल्हा पुत्र तोल्हीया, पुत्री तीहोण, भग्नी आत्मश्रेयसे श्रीशांतिनाथबिवं कारितं, प्रतिष्ठितं श्रज्ञानचन्द्रसूरिभिः । १५८-- सं० १३०८ वैशाख वदि ६ श्रीश्रीमाल ज्ञातीय ठ० केल्हा सुत मं ठ० आल्हा ठ० पेथड झांझण प्रभृतिभिः श्रेयसे कारिता || १५६ - सं० १३२६ ज्येष्ठ सु० १० श्री दुस्साधान्वये महं० हरिराज पुत्रेण समरसिंहेन स्वपितामही महं० हांसलदेवि श्रेय से श्री पार्श्वनाथबिंबं कारितं प्र० वृहद्गच्छे श्री मुनिरत्नसूरिभिः || ४७ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003122
Book TitlePrabandh Parijat
Original Sutra AuthorN/A
AuthorKalyanvijay Gani
PublisherK V Shastra Sangrah Samiti Jalor
Publication Year1966
Total Pages448
LanguageHindi
ClassificationBook_Devnagari & History
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy