SearchBrowseAboutContactDonate
Page Preview
Page 379
Loading...
Download File
Download File
Page Text
________________ देहरी (४६) १३३--सं० १३७८ नाहर गोत्रो सा० उदयसिंहसुत जगपाल भार्या जयतलदेवि पुत्र वयजाकेन मातृपितृश्रेयसे का० प्र० श्री धर्मसूरि पट्टे श्रीज्ञानचंद्रसूरिभिः ।। १३४--संवत् १२१२ माघ सुदि बुधे १० ठ० अमरसेण ठ० वैजल देव्योः पुत्रोण महं० श्री जज्जुकेन महं० जासुकाकुक्षिसमुद्भूतस्वसुत ठ० कुमरसिंहश्रेयोऽर्थं श्रीपार्श्वनाथबिंबमर्बुदे कारितं ।। प्रतिष्ठितंच श्रीशीलभद्र सूरि-शिष्यश्रीभरतेश्वराचार्य शिष्यैः श्री वैरस्वामिसूरिभिः ।। मंगलं महाश्रीः ।। १३५--सं० १२१२ माघ शु० १० महं० श्री जजुक भार्यया महं० जासुकया श्रेयोऽर्थ चतुर्विंशतिपट्टकोऽबुंदे कारित: प्रतिष्ठितश्च श्रीवैरस्वामिसूरिभिरिति ।। देहरो (५०) १३६--संवत् १२४५ वर्षे वैशाख वदि ५ गुरौ श्री विमलनाथप्रतिमा प्रतिष्टता ।। १३७--सं० १३६४ सं० जाला श्रे० संघ० नरपालेन श्रीमहावीरबिंबं कारितं, प्रति० श्रीकक्कसूरिभिः । सं० नरपाल । देहरी (५१) १३८ - संवत् १२१२ ज्येष्ठ वदि ८ भौमे चड्डा० ककुदाचार्यैः प्रतिष्ठिता। १३६ - सं० १३६४ सा० हरिचन्द्रपुत्र सा० रामा पितृ श्रे० प्र० श्री ज्ञानचन्द्रसूरिभिः । सा० रामा। देहरी (५२) १४०–सं० १३७८ वर्षे वैशाख वदि ६ सोमे श्री अबुर्दाचले श्री विमलवसहिकायां श्रीश्रीमालज्ञातीय महं० श्री ज (?) कडु सुत महं० श्री खेतलेन संजातभंगानंतरं श्रीमहावीरबिंब स्वश्रेयसे कारापितं ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003122
Book TitlePrabandh Parijat
Original Sutra AuthorN/A
AuthorKalyanvijay Gani
PublisherK V Shastra Sangrah Samiti Jalor
Publication Year1966
Total Pages448
LanguageHindi
ClassificationBook_Devnagari & History
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy