SearchBrowseAboutContactDonate
Page Preview
Page 377
Loading...
Download File
Download File
Page Text
________________ ३६२ १२०--सं० १५०७ वर्षे वर्षाचतुर्मासीस्थिता: पंडित विमल धर्मगणयः, नंदिकुशल गणि, जिनशीलमुनि प्रमुखपरिवार परिवृता नित्यं श्री आदिदेवं प्रणमंति ॥ देहरी (४५) १२१–सं० १२४५ वर्षे-- (श्री) षंडेरकगच्छे, महति यशोभद्रसूरिसंताने । श्री शांतिसूरिरास्ते, तत्पादसरोजयुगभृगः ॥१॥ वितीर्णधनसंचयः क्षतविपक्षलक्षाग्रणीः । कृतोरुगुरुरैवतप्रमुखतीर्थयात्रोत्सवः ।। दधत् क्षितिभृतां मुदे विशदधी: स दुःसाधता । मभूदुदयसंज्ञया त्रिविधवीरचूडामणिः ।।२।। तदंगजन्मास्ति कवींद्रबंधु-मन्त्री यशोवीर इति प्रसिद्धः । ब्राह्मीरमाभ्यां युगपद्गुणोत्थविरोधशांत्यर्थमिवाश्रितो यः ।।३।। तेन सुमतिना जिनमतनैपुण्यात् कारिता स्वपुण्याय । श्रीनमिबिबाधिष्ठतमध्या सद्दे वकुलिकेयं ।।४।। ॥शुभं भवतु॥ १२२-सा लखू पुत्र तिहुअणसीह श्रीशांतिनाथ (थः) कारितं (तः) प्रतिष्ठितं (त:) श्री कक्कसूरिभिः ॥ १२३-संवत् १२४५ वर्षे वैशाख वदि ५ गुरौ श्रीयशोदेवशिष्यैः श्रीनेमिनाथप्रतिमा श्रीदेवचन्द्रसूरिभिः प्रतिष्ठिता ॥ श्री षंडेरकगच्छे दुसी० श्री उदयसिंहपुत्रेण मंत्रि श्रीयशोवीरेण मातृ दु० उदयश्रीश्रेयोऽथ प्रतिमा सतोरणसदेवकुलिका कारिता श्री मद्धर्कटवंशे ॥ १२४-सा......... बिंब उधार कारित नागपुर........."सीहे बिबउधार कारिता ।। १२५--संवत् १६०६ वर्षे........ मंगलवारे श्री चतूरस (?) गच्छे श्री लाला हरिदास.........."यात्रा सफल । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003122
Book TitlePrabandh Parijat
Original Sutra AuthorN/A
AuthorKalyanvijay Gani
PublisherK V Shastra Sangrah Samiti Jalor
Publication Year1966
Total Pages448
LanguageHindi
ClassificationBook_Devnagari & History
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy