SearchBrowseAboutContactDonate
Page Preview
Page 109
Loading...
Download File
Download File
Page Text
________________ अनगारधर्मे तपोवर्णनम् । १०३ रादिषु कृताऽभिष्वंगस्य संसारे सर्वकालमभिष्वंग एव । मयाऽनुभूतांगना सुरूपेति सविलासेति कलागुणविशारदेति स्मरणं, तत्कथाश्रवणं रतिपरिमलाधिवासितस्त्रीसंसक्तशयनाऽऽसनमित्येवमादि पूर्व - रतानुचिंतनवर्जनं परिपूर्णब्रह्मचर्यमित्याख्यायते । ब्रह्मचर्यमनुपालयंत हिंसादयो दोषा न संस्पृशति । नित्याऽभिरतगुरुकुलवासमधिवसंति गुणसंपदः । वरांगनाविलासविभ्रमविधेयीकृतः पापैरपि विधेयीक्रियते । अजितेंद्रियता हि लोके प्राणिनामपमानविधात्री । इत्येवमुत्तमक्षमाया उत्तममार्दवस्योत्तमार्जवस्योत्तम शौचस्योत्तमसत्यस्योत्तमसंयमस्योत्तमतपस उत्तमत्यागस्योत्तमाकिंचन्यस्योत्तमब्रह्मचर्यस्य तत्प्रतिपक्षणां च गुणदोषविचारपूर्विकायां क्रोधादिनिवृत्तौ सत्यां तन्निबंधन कर्मास्वाऽऽभावान्महान् संवरो भवति । तत्त्वार्थराद्धान्तमहापुराणेवाचारशास्त्रेषु च विस्तरोक्तम् । आख्यात्समासादनुयोगवेदी चारित्रसारं रणरंगसिंहः इति सकलाऽऽगमसंयम संपन्नश्रीमज्जिन सेनभहारकश्रीपादपद्मप्रसादाSsसादितचतुरनुयोगपारावारपारगधर्मविजयश्रीमश्चामुण्डरायमहाराजविरचिते भावनासारसंग्रहे चारित्रसारेऽनगारधर्मः समाप्तः ॥ Jain Education International समाप्तोयं ग्रन्थः । For Private & Personal Use Only www.jainelibrary.org
SR No.003102
Book TitleCharitra Sara
Original Sutra AuthorN/A
AuthorChamundrai, Indralal Shastri, Udaylal Kasliwal
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1918
Total Pages110
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy