________________ अश्रुवीणा / 175 परिशिष्ट-2 अश्रुवीणा की सूक्तियां अतिप्रयोगो निषिद्धः - 78 अन्तः साराः सहजसरसा यच्च पश्यन्ति गूढा। नन्तर्भावान् सरसमरसं जातु नो वस्तु जातम् // -- 16 आत्मा प्राप्यो भवति हि जनैस्तर्कणामस्पृशद्भिः - 74 आशास्थानं त्वमसि भगवन्! स्त्रीजनानामपूर्वम् - 14 इष्टे शश्वन् निवसति जने मन्दतामेति हर्ष स्तस्यानिष्टेऽप्यनुभवलवो नैव सञ्चेतितः स्यात् - 17 कार्यारम्भे फलवतिपलं न प्रमादो विधेयः सिद्धिर्वन्ध्या भवति नियतं यद् विधेयश्लथानाम् - 27 को जानीयाज्जगति महतां साशयं चेष्टितानि - 58 चक्षुर्युग्मं भवति सुभगैः क्षालितं यस्य वाष्पैः तस्यैवान्तः करणसहजा वृत्तयः प्रेरयेयुः - 84 चिन्तापूर्वं कृतपरिचया एव सख्यं वहेरन् - 41 चैतन्यं कोहरति न खलूद्बोधयेत् कश्चिदेकः - 71 तर्केणाऽमा न खलु विदितस्तेऽनवस्थानहेतु : - 1 त्राणं यस्माद् भवति न च भूःक्षीणमूलान्वयानाम् - 30 दुःखे यस्य स्मृतिरविकला तेन तत्तीर्णामाशु - 95 दैवेवक्रे भवति हि जगत् प्राञ्जलञ्चापि वक्रम् - 59 नासंभाव्यं किमपि हि भवेद् पूतवंशोदयानाम् - 50 Jain Education International For Private & Personal Use Only www.jainelibrary.org