________________ अश्रुवीणा / 173 धन्या निद्रा स्मृति-परिवृढं निहनुते या न देवं - 49 ध्येयं सम्यक् क्वचिदपि न वा न्यून सज्जा भवेत- 31 ध्येयं सैषोऽवगणयति तान् कामिनीनां कटाक्षान् - 43 नान्तः प्रेक्षा विकचनयनेऽप्यामयोऽसौ विसंज्ञः - 80 निर्ग्रन्थानामधिपतिर सौ पश्चिमस्तीर्थनाथो - 7 निश्छिद्रेऽस्मिन् भगवति पुनश्छिद्रमन्वेषयेयुः - 32 नैराश्येन ज्वलति हृदये तापलब्धोद्भवानां - 50 पक्वान्नानि प्रचुरविभवे भुक्तपूर्वाणि राज्ये - 98 प्रत्येकस्मिन् नियतमुभयोः पार्श्वयो सन्ति कुम्भाः - 65 पाणी दात्र्याः प्रमदविभव-प्रेरणात्कम्पमानौ - 92 प्राप्तेष्टानां प्रभवति मतौ कोप्यपूर्व: प्रमोद - 95 प्राप्याऽप्राप्य प्रथमपलकेऽडतर्गतानां व्यथानां - 55 प्रायो लोकः प्रकृतकुशलो नैव कर्त्तव्यदक्षः - पीडाकूले जिनवरमसौ दीर्घनि:श्वासवात - पूर्वं देह स्तदनुवसनं मृद्मरुच्चातपोऽपि - बद्धा क्रूरं कर चरणयो श्रृंखलैरायसैहर - 57 बोद्धं नालं स्वमतिरचिते जीवनस्याध्वनीह - 64 भक्त्युद्रेकात् स्मृतिमपि तनुं नाप्यकार्षीत् क्षुधाया - 87 भद्रं भूयात् पथिविचरतां श्रेयसे प्रस्थितानां - 45 भारं प्राप्य प्रकटविपदां स्नेहभाजां वियोगं - 99 भावावाच्या वचनचतुरैर्वैखरी प्राप्य वृत्ति - 38 भिक्षां लब्धु प्रसृतकरयोः सम्प्रतीक्षापटुभ्या - 18 भेदो भावी प्रथम समये तत्र चिन्ता न कार्या - 36 मूका पृथ्वी स्थगनमनिलाः प्रापुराङ्कितोऽभूद् - 85 मूछौँ प्राप्य क्षणमिह पुनर्लब्धचित्तोदयेव - 22 यत् सापेक्षा जगति पुरुषैर्योषितः शक्तिमद्भिः - 68 यां मन्येऽहं सदयहृदयां मातरं निश्छलात्मा - 81 Jain Education International For Private & Personal Use Only www.jainelibrary.org