________________
प्रस्तावना
(पूर्व संस्करण से) उपनतं महदिदं मे सौभाग्यम्, अपरिमेया चानन्दलहरी। मदीयं स्वान्ततटाकमाप्लाव्य पारिप्लवीकरोति यदाचार्यवर्य श्री तुलसीगणिपादानामन्तेवासिभिः कृपास्पदीभूतैर्मुनि श्रीनथमलपादैविरचितामुश्रुवीणानामिकां काव्यकलिकामामूलचूलं स्वयं कवयितुर्मुखकमलाच्छ्रोतुमवसरमहमलभे। मन्दाक्रान्तया विरचितमिदं शतश्लोकमयं खण्डकाव्यं प्राचीन: सुगृहीतनामधेयैर्विश्वविश्रुतकीर्तिभिर्भर्तृहरिप्रभृतिभिःरचितानी शतककाव्यानि प्रतिस्पर्द्धितुमलं भवति। महाकविकालिदासोपज्ञं मदाक्रान्ताच्छन्द इति प्रत्नतत्त्वकल्पनारसिका: समाचक्षते । एतेनैव वृत्तेन तेनैव कविकुलमूर्धन्येन विरचितं मेघदूतं नाम खण्डकाव्यमद्यापि जगत्यप्रतिहतप्रचारं वरिवर्ति। एतस्यैव काव्यस्यैकैकं पदं गृहीत्वा नेमिदूतं नाम धर्मकाव्यं विरचितमार्हतसिद्धान्तप्रचिख्यापयिषुणा जैनकविना श्रीमता श्रीविक्रमेण। अधुना मुनिवरेण श्रीनथमलमहाभागेन विरचितमिदं काव्यं जैनसाहित्ये प्रतिविशिष्टं पदमधिकरिष्यतीति न ममातिवादः। शब्दसम्पदाऽर्थगाम्भीर्येणाऽहमहमिकया समापतद्भिः शब्दार्थालङ्कारैर्विभूषितं भक्तिरसोपवृंहितमुदात्तं कथावस्तु समालम्व्य प्रवृत्तमिदं खण्डकाव्यं संहृदयानां काव्यामोदिनां तत्त्वजिज्ञासूनां धर्मरहस्यबुभुत्सूनां च सममेव पूजास्पदं भविष्यतीति मम निर्विचिकित्सा मनीषा। अस्मिन् विकराले काले विद्वांसोऽप्यर्थकामचिन्तया व्यामुह्यमाना नीरन्धं शास्त्रचिन्तां कर्तुं यावदपेक्षितं मन:स्थैर्यं नासादयन्ति। अतः खल्वेतादृशकाव्यनिबन्धने न समर्था भवन्ति। प्रस्तुतस्य काव्यस्य रचयिता खलु रागद्वेषपराडमुख ऐहिकसुखनिरभिलाष सन्ततं विद्यानुशीलनेन तपश्चरणेन च लब्धसत्त्वोत्कर्ष एकाग्रेणैव मनसेदं काव्यं व्यरचयत् । अतः खल्वस्मिन् काव्ये सर्वेषां गुणानां सामानाधिकरण्यं सुलभं समपादि।
अश्रुवीणा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org