________________
५ : भिक्षुगुणोत्कीर्तनम्
(मल्हाररागेण गीयते) सुरतरुमिव कामितदातारं, दातारं जगदाधारम् । सततं स्मृतिपथमायातमपि, त्वां स्मरामि भगवन्नधुना, नय नावं मे भवजलपारम् ।। विद्वानेव प्रभो ! तव सद्गुणगरिमाणं जानाति । गोपालः खलु मणिमहिमानं, न च कथमप्यनुमाति । प्रतिपलममलमहं त्वत्स्तवनं, हृदि विदधे मालाकारम् ॥१॥ अङ्किता हि हृदये सकला अपि, सन्ति गुणास्तव देव !। किन्तु न शक्तः स्यामयितुं, वाक्पत्रे तानेव । किञ्च कोपि मनुजो घटमध्ये, प्रक्षिपेत पारावारम् ।।२।। इयं रसज्ञा तदपि हि तव गुणगानरसं विज्ञाय । चरितार्थी कुरुतान्निजसंज्ञामज्ञानं च विहाय। . इति भावनया कुर्वे स्वामिन् ! मुदितमना इह संचारम् ।।३।। काञ्चनसानुमतस्तुलनायां, कोन्यो गिरिरायाति ? रविमण्डलकिरणावलिपुरतस्तेजस्वी को भाति ? आत्मबलाढयजनानां मध्ये, कुर्वे प्राक् तव सत्कारम् ।।४।। अज्ञजनैनिन्दामयवाचा सङ्गीतं यदधीश !। तत्तव नाम मनोहरमद्य, स्तुतिमयमस्ति मुनीश ! । भिल्ल्यौज्झितमपि मौक्तिकमच्छं तज्ज्ञजनानां स्यात्सारम ॥५॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org