________________
(४०)
सूरिः श्रीमानदेवश्च ॥१७॥ उपसर्गाः क्षयं यान्ति, विद्यन्ते विघ्नवल्लयः । मनः प्रसन्नतामेति, पूज्यमाने जिनेश्वरे ॥२॥ सर्वमङ्गलमाङ्गल्यं, सर्वकल्याणकारणम् ॥प्रधानं सर्वधर्माणां, जैनं जयति शासनम् ॥१ए॥इति लघुशान्तिस्तवः॥४६॥
४७॥ अथ चउकसाय ॥ चनकसायपडिमखुल्लूरणु, उजायमयणबाणमुसुमूरण॥ सरसपिअंगुवण्णु गयगामिन, जयन पासुनुवणत्तयसामिन ॥२॥ जसु तणुकतिकडप्पसिणिन, सोद फणिमणिकिरणालिन ॥ नं नवजलदरतडिल्लयलंबिन ॥ सो जिणु पासु पयन वंदिन ॥२॥ इति चउकसाय ॥ ४ ॥
४७॥ अथ नरदेसरनी सज्झाय॥ नरदेसर बाहुबली, अन्नयकुमारो १ बुधन इति पानांतरं.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org