________________
(३७) ॥५॥ यस्येति नाममन्त्र-प्रधानवाक्योपयोगकृततोषा॥ विजया कुरुते जनहित-मिति च नुता नमत तं शान्तिम्॥६॥नवतु नमस्तेनगवति!,विजये!सुजये! परापरैर जिते! ॥ अपराजिते! जगत्यां, जयतीति जयावदे नवति!॥७॥ सर्वस्यापि च सङ्घस्य, नाकल्याणमङ्गलप्रदद।साधूनां च सदा शिव-सुतुष्टिपुष्टिप्रद जीयाः॥ ७॥ नव्यानां कृतसि!, निर्वृतिनिर्वाणजननि! सत्त्वानाम् ॥ अन्नयप्रदाननिरते !, नमोऽस्तु स्वस्तिप्रदे! तुन्यम् ॥ए ॥ नक्तानां जन्तूनां, शुनावदे नित्यमुद्यते देवि !॥ सम्यग्दृष्टीनां धृति-रतिमतिबुद्धिप्रदानाय ॥१०॥जिनशासननिरतानां, शान्तिनतानां च जगति जनतानां॥श्रीसंपत्कीर्तियशो-वईन! जयदेवि! विजयस्व ॥ १२॥ सखिलानलविषविषधर-उष्टग्रदराजरोगरणनयतः॥रा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org