________________
( ३७ )
जं विगतमोदम् ॥ सप्ततिशतं जिनानां, सर्वामरपूजितं वन्दे ॥ १ ॥ इति ॥ ४५ ॥ ४६ ॥ चप्रथ लघुशान्तिस्तवः ॥
॥ शान्ति शान्ति निशान्तं, शान्तं शान्ताशिवं नमस्कृत्य ॥ स्तोतुः शान्तिनिमित्तं, मन्त्रपदैः शान्तये स्तौमि ॥ १ ॥ उमिति - निश्चितवचसे, नमो नमो भगवतेऽर्दते पूजाम् ॥ शान्तिजिनाय जयवते, यशखिने स्वामिने दमिनाम् ॥ २ ॥ सकलातिशेषकमदा - संपत्तिसमन्विताय शस्याय ॥ त्रैलोक्यपूजिताय च नमो नमः शान्तिदेवाय ॥ ३ ॥ सर्वामरसुसमूद - स्वामिकसंपूजिताय ने जिताय ॥ जुवनजनपालनोद्यततमाय सततं नमस्तस्मै ॥ ४ ॥ सर्वरितौघनाशन- कराय सर्वाशिवप्रशमनाय ॥ ष्ष्टग्रहभूत पिशाच-शाकिनीनां प्रमथनाय ॥
१ नि जिताय इति पाठांतरे.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org