________________
(१७) २६ ॥ अथ नगवानादि वंदन ॥
नगवान् हं॥ आचार्य दं ॥ उपाध्यायहं ॥ सर्वसाधु दं॥ इति ॥१६॥
॥अथ देवसिअपडिकमणे गचं सुत्तं॥
इच्छाकारेण संदिसह नगवन् ! देवसिअपडिकमणे गलं ? इच्छं, सबस्सवि देवसिअ उचिंतित्र, उन्नासिअ, छचिम्लि, मिच्गमि उकडं ॥ इति॥३॥
शव ॥ अथ इच्गमि गमिसुत्तं ॥ __इच्छामि गमि काउस्सग्गं, जो मे देवसि अश्वारो कर्ज, कार्ड वाइड माणसिर्ज, उस्सुत्तो नम्मग्गो अकप्पो, अकरणिजो, उज्छा, उविचिंति, अणायारो, अणिच्चिअव्वो, असावगपानग्गो, नाणे दंसणे चरित्ताचरित्ते, सुए सामाइए, तिएहं गुत्तीणं, चउएवं कसायाणं, पंचएदमणुवयाणं, तिएदं गुणवयाणं, चनादं सिख्खा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org