________________
(ए)
२६॥अथ नमुत्थुणंसुत्तं वा शक्रस्तवः॥
॥नमुत्थुणंअरिहंताणं, नगवंताणं॥२॥ आगराणं,तित्थयराणं, सयंसंबुझाणं॥२॥ पुरिसुत्तमाणं,पुरिससीदाणं,पुरिसवरपुंडरीआणं, पुरिवसरगंधहत्थीणं ॥३॥ लोगुत्तमाणं, लोगनादाणं,लोगदिआणं, लोगपश्वाणं, लोगपजोअगराणं ॥४॥ अन्नयदयाणं, चकुदयाणं, मग्गदयाणं, सरणदयाणं, बोदिदयाणं, ॥५॥धम्मदयाणं, धम्मदेसयाणं, धम्मनायगाणं, धम्मसारहीणं, धम्मवरचानरंतचक्कवट्टीणं ॥६॥ अप्पडिदयवरनाण-दसणधराणं, विहानमाणं ॥७॥ जिणाणं जावयाणं,तिन्नाणं तारयाणं, बुझाणं बोदयाणं, मुत्ताणं मोअगाणं ॥ ॥ सवन्नूणं, सबदरिसीणं, सिवमयलमरुअमांतमरकयमवाबादमपुणरावित्तिसिगिश्नामधेयं गणं संपत्ताणं,नमो जि
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org