________________
(५)
सुपासं, जिणं च चंदप्पदं वंदे॥शासुविहिं च पुप्फदंतं,सीअल सिजंस वासुपुऊंच॥ विमलमणंतं च जिणं, धम्म संतिं च वंदामि ॥३॥कुंथु अरंच मल्लिं वंदे मुणिसुवयं नमिजिणं च ॥ वंदामि रिम्नेमि, पासंतद वक्षमाणं च॥४॥एवं मए अनिथुआ, विद्यरयमला पदीणजरमरणा ॥ चनवीसंपि जिणवरा, तित्थयरा मे पसीयंतु॥॥ कित्तियवंदियमहिया, जेए लोगस्स उत्तमा सिद्धा ॥
आरुग्गबोदिलानं, समादिवरमुत्तमं दितु ॥ ६॥ चंदेसु निम्मलयरा, आश्च्चेसु अदियं पयासयरा ॥ सागरवरगंजीरा, सिहा सिद्धिं मम दिसंतु ॥७॥ इति ॥ ७ ॥ गाथा [७] पद [२] संपदा [२०] गुरु [२७] लघु [२२ए]
सर्ववर्ण [२५६] ए॥ अथ सामायिकसूत्रम्॥ ॥ करेमि नंते! सामाश्य, सावजां
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org